Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 900
________________ 405 श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४४८॥ MSADOSALOCAL ततियस्स णत्थि अंतरं । अप्पाबह सव्वत्थोवा सपणी नोसन्नीनोअसण्णी अणंतगुणा असण्णी ९ प्रतिपत्तौ अणंतगुणा ॥ (मू० २५४) सर्वजीव "अहवा तिविहा' इत्यादि, 'अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सब्जिनोऽसजिनो नोसब्जिनोऽस-18 त्रैविध्ये ज्ञिनश्च, तत्र सजिन:-समनस्का: असज्ञिन:-अमनस्का: उभयप्रतिषेधवर्तिनः सिद्धाः । कायस्थितिचिन्तायां सज्ञिनो जघन्येना-18 संज्ञित्वादि न्तर्मुहूर्त, तत ऊ भूयोऽपि कस्यचिद् सञ्जिषु गमनात् , उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्द्धमवश्यं संसारिणः सतो- | उद्देशः२ सज्ञिपु गमनात् , असज्ञिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊ कस्यापि पुनरपि सञ्जिषु गमनात् , उत्कर्षतोऽनन्तं कालं, स चा- सू० २५४ नन्त: कालो वनस्पतिकालः, स चैवं-अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असत्येयाः पुद्गलपरावाः, ते च पुद्गलपरावत्तों आवलिकाया असक्यो भागः, उभयप्रतिषेधवर्ती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां सब्जिनोऽन्तरं जघन्येनान्तर्मुहूत्ते उत्कर्षतोऽनन्तं कालं, स चानन्तकालो वनस्पतिकाल:, असज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् , अ. सज्ञिनोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्वं, सब्ज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् , नोसज्ञिनो| नोअसज्ञिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहत्वचिन्तायां सर्वस्तोकाः सज्ञिनो, देवनारकगर्भव्युत्क्रान्तिकतियेग्मनुष्याणामेव सज्ञित्वात् , तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंज्ञिनोऽनन्तगुणा: वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ।। ॥४४८॥ अहवा तिविहा सव्वजीवा पण्णत्ता, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया For Private & Personal Use Only Jain Education Inter Hridinelibrary.org oli

Loading...

Page Navigation
1 ... 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938