Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 901
________________ नोअभवसिद्धिया, अणाइया सपजवसिया भवसिद्धिया, अणाइया अपजवसिया अभवसिद्धिया, साई अपज्जवसिया नोभवसिद्धियानोअभवसिद्धिया। तिण्हंपि नत्थि अंतरं । अप्पाबहु० सव्वत्थोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिडीया अनंतगुणा भवसिद्धिया अणंतगुणा। (सू० २५५) अहवा तिविहा सव्व० तंजहा तसा थावरा नोतसानोथावरा, तसस्स णं भंते ! कालओ०?, जह० अंतो० उक्को दो सागरोवमसहस्साई साइरेगाई, थावरस्स संचिट्ठणा वणस्सतिकालो, णोतसानोथावरा साती अपज्जवसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, णोतसथावरस्स णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा तसा नोतसानोथावरा अणंतगुणा थावरा अणंतगुणा । से तं तिविधा सव्वजीवा पण्णत्ता (सू० २५६) 'अहवे'यादि, अथवा-प्रकारान्तरेण त्रिविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-'भवसिद्धिकाः' भवे सिद्धिर्येषां ते भवसिद्धिका 8 भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिकाः सिद्धाः, सिद्धानां संसारातीततया भवसिद्धिकत्वाभव| सिद्धिकत्वविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकत्वायोगात् , अभवसिद्धिकोऽ नाद्यपर्यवसितः, अभवसिद्धिकत्वादेवान्यथा तद्भावायोगात्, नोभवसिद्धिकोनोअभवसिद्धिकः साद्यपर्यवसितः, सिद्धस्य संसारक्षयाताप्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं, भवसिद्धिकलापगमे पुनर्भवसिद्धिकला AGRANAGARCA nin Education For Private 3 Personal Use Only Meine brary.org

Loading...

Page Navigation
1 ... 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938