Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 899
________________ कालं, असङ्ख्येया उत्सपिण्याच साद्यपर्यवसितः ॥ अन्तरचिन्ताया कालस्य जघन्यत उत्कर्षतचैतावर ROCUREAUCRACCACANCASH सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात् , उत्कर्षतोऽसङ्ख्येयं कालं, असङ्खयेया उत्सर्पिण्यवसर्पिण्य: कालत: क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, एतावत: कालादूर्द्ध नियोगत: संसारिणः सूक्ष्मेषु | गमनात् , उभयप्रतिषेधवर्ती सिद्धः स च साद्यपर्यवसित: ॥ अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसङ्ख्येयं | कालमसङ्ख्येया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽङ्गुलस्यासयेयो भागः, बादरकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् ।। बादरस्यान्तरं जघन्येनान्तर्मुहूत्तै उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य, हेतौ षष्टी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां | प्रायो दर्शन मिति न्यायात् , ततोऽयमर्थः-साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका नोसूक्ष्मानोबादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात् , तेभ्यः सूक्ष्मा असहयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्यातगुणत्वात् ॥ अहवा तिविहा सव्वजीव्वा पण्णत्ता, तंजहा-सण्णी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते ! कालओ०१, जह० अंतो० उक्को० सागरोवमसतपुहत्तं सातिरेगं, असण्णी जह० अंतो. उक्को० वणस्सतिकालो, नोसपणीनोअसण्णी साइए अपजवसिते। सण्णिस्स अंतरं जह० अंतो. उक्को० वणस्सतिकालो, असण्णिस्स अंतरं जह० अंतो० उक्को० सागरोक्मसयपुहुत्तं सातिरेगं, ASCALCCASCALCCASCAUSAMSHALAXSC- Jain Education inte For Private & Personel Use Only ainelibrary.org C

Loading...

Page Navigation
1 ... 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938