Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४४७॥
जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात् , उभयप्रतिषेधवर्ती सिद्धः, स च साद्यपर्यवसितः । अन्तर- ९ प्रतिपत्तौ चिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष- सर्वजीव तश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, पर्याप्तककालस्य जघन्यत उत्कर्षतश्चैताव- त्रैविध्ये त्प्रमाणत्वात् , नोपर्याप्तनोअपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, सि-
11पर्याप्तत्वाद्धानां शेषजीवापेक्षयाऽल्पत्वात् , अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् , तेभ्यः प- |दि सुक्ष्मप्तिका: सङ्ख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्ख्येयगुणतयाऽवाप्यमानत्वात् ॥
नात्वादि अहवा तिविहा सव्वजीवा पं० २०-सुहुमा बायरा नोसुहुमानोबायरा, सुहुमे णं भंते! सु- ४ उद्देशः२ हुमेत्ति कालओ केवचिरं०१, जहण्णेणं अंतोमुहत्तं उक्कोसे० असंखिजं कालं पुढविकालो, बा- सू०२५२यरा जह० अंतो० उक्को० असंखिजं कालं असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओ
२५३ खेत्तओ अंगुलस्स असंखिजइभागो, नोसुहुमनोवायरए साइए अपज्जवसिए, सुहमस्स अंतरं बायरकालो, बायरस्स अंतरं सुहमकालो, तइयस्स नोसुहमणोबायरस्स अंतरं नत्थि । अप्पाबहु० सव्वत्थोवा नोसुहमानोबायरा बायरा अणंतगुणा सुहमा असंखेजगुणा ॥ (सू० २५३)
॥४४७॥ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां
Jan Education
For Private Personal Use Only
R
ainelibrary.org

Page Navigation
1 ... 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938