Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 896
________________ श्रीजीवा- ऊर्द्ध नियमतः संसारिणः साधारणभावात् ॥ संसारपरीत्तविषयं प्रश्नसूत्र पाठसिद्ध, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, ताव-12 ९प्रतिपत्तो जीवाभिता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात , उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः काल तः, क्षेत्रतो देशोनमपाई पुनलपरा- सर्वजीव मलयांग- वत्तै यावत् , तत ऊर्द्ध नियमत: सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात् ॥ 'अपरीत्ते णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, त्रैविध्ये रायावृत्तिःभगवानाह-गौतम! अपरीत्तो द्विविधः प्रज्ञप्तस्तयथा-कायापरीत्त: संसारापरीत्तश्च, कायापरीत:-साधारण:, संसारापरीत्त:-कृष्ण- परित्तादि ॥४४६॥ पाक्षिकः, तत्र कायापरीत्तविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्स, तत ऊर्द्ध कस्यापि प्रत्येकशरीरेषु गमनात, | उद्देशः२ . दि उत्कर्पतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असहयेयाः पुद्गलपरावर्ता:, २५१ तं च पुद्गलपराबत्तों आवलिकाया असाहयेयो भागः । संसारापरीत्तप्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम! संसारापरीत्तो द्विविधः प्र-15 ज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो न जातुचिदपि सिद्धि गन्ता, अनादिको वा सपर्यवसितो भव्यविशेषः । नोपरीत्तनोअप-14 रीत्तविपर्य प्रश्नसूत्रं प्रतीतं, नोपरीत्तनोअपरीत्तो हि सिद्धः, स च साद्यपर्यवसित एवं प्रतिपाताभावात् ॥ साम्प्रतमन्तरमाह'कायापरीत्तस्स ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहूत्तै स्थित्वा भूयः प्रत्येकशरीरेवागमनात् , उत्कर्पतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात् ॥ संसारपरीतविषयं प्रभसूत्रं सुगमं, भगवानाह-गौतम! नास्त्यन्तरं, संसारपरीतत्वापगमे पुन: संसारपरीतलाभावात् , मुक्तस्य प्रतिपातासम्भवात् । कायापरीत्तसूत्रे जघन्यतोऽन्तर्मुहूर्त, प्रत्येकशरीरेष्वन्तर्मुहूर्त स्थित्वा भूयः कायापरीत्तेषु कस्याप्यागमनसम्भवात् , उत्क ॥४४६॥ र्षतोऽसङ्ख्येयं कालं यावद्, असङ्ख्येया उत्सपिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, पृथिव्यादिप्रत्येकशरीरभवभ्रमणकाल ॐ - E %9E% 4 Jain Education Inter For Private & Personal Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938