Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवा- पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहर्तमुत्कर्पतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शन- प्रतिपत्त जीवाभि० कालस्य स्वभावत एवैतावन्मात्रत्वात् , नवरं जघन्यपदादुष्कृष्ठपदमधिकमवसातव्यम् ।। साम्प्रतमन्तरमाह-'सम्मदिद्धिस्स णं भंते सर्वजीव मलयगि-18 इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! साद्यपर्यवसितस्य नास्यन्तरमपर्यबसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, सावरमेतर० रीयावृत्तिः सम्यक्त्वात् प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्तम् । मिथ्यादृष्टिसूत्रे- सम्यग्द
नाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादित्यायोगान् , सादिसपर्यवसितस्य ज- ट्यादि ॥४४५॥
घन्येनान्तर्मुहूर्त्तमुत्कर्षतः पट्पष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शन-18/ उद्देशः २ कालश्च जघन्यत उत्कर्षतश्चैतावानिति । सम्यग्मिथ्या दृष्टिसूत्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिध्यादर्शनात् प्रतिपत्यान्तर्मुहूर्तेन भूयः सू० २५० कस्यापि सम्यग्मिथ्यादर्शनभावात् , उत्कर्षतोऽनन्त कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्निध्यादर्शनात् प्रतिपतितस्य भूयः। सम्यग्मिथ्यादर्शनलाभस्तत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पवहुत्वचिन्तायां सर्वस्तोकाः सम्बग्मिध्यादृष्टयः, तत्परि
णामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानत्वात् , सम्यग्दृष्टयोऽनन्तगुणा: सिद्धानामनन्तवान , तेभ्यो मिथ्यादृष्टही योऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिथ्यादृष्टित्वात् ।।।
अहवा तिविहा सव्यजीवा पण्णता-परित्ता अपरित्ता नोपरित्तानोअपरिसा । परित्ते णं भंते! कालतो केवचिरं होति?, परित्ते विहे पण्णत्ते-कायपरिते य संसारपरित्ते य । कायप
॥४४५॥ रित्ते णं भंते!, जह० अंतोनु० उको० असंखेनं कालं जाव असंखेज्जा लोगा । संसारपरित्ते णं
-
--
----
For Private & Personal Use Only
JainEducationine
Srjainelibrary.org
-

Page Navigation
1 ... 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938