Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 893
________________ जी० ७५ Jain Education Inter सियस्स नत्थि अंतरं, सातीयस्स सपज्जबसियस्स जह० अंतो० उक्को० अणतं कालं जाव अवहं पोग्गलपरियहूं, मिच्छादिट्ठिस्स अणादीयस्स अपजवलियम्स णत्थि अंतरं, अणातीयस्स स aatree after अंतरं, साइयस्स सपज्जबसियस्स जह० अंतो० उको० छावहि सागरोमाई सातिरेगाई, सम्मामिच्छादिट्टिस्स जह० अंतो० उक्को० अनंतं कालं जाव अब पोग्गलपरियहं देणं । अप्पा बहु० सम्वत्थोवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणामिच्छादिट्टी अनंतगुणा || (सू० २५० ) 'तत्थ णं जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञमास्ते एवमुक्तवन्तस्तद्यथा - सम्यग्दृप्रयो मिध्यादृष्टयः सम्यग्मिध्यायश्च अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कार्यस्थितिमाह - 'सम्मदिट्ठी णं भंते!' इत्यादि प्रसूनं सुगनं, भगवानाह - गौतम ! सम्यग्दृष्टिद्विविधः प्रज्ञप्रस्तद्यथा-सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टिः, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त कर्म्मपरिणामस्य विचित्रत्वेनैतावत: कालादूर्द्ध पुनमिथ्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि तत ऊर्द्ध नियमतः क्षायोपशमिकसम्यग्दर्शनापगमात् । मिध्यादृष्टिसूत्रं सुगमं, भगवानाह - गौतम! मिध्यादृष्टिस्त्रिविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितथ, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्स दिर्पण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनं, पूर्वप्रतिपन्न सम्यक्त्वस्यैतावतः कालादूर्द्ध पुनरवश्यं सम्यग्दर्शनलाभानू, For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938