Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 892
________________ श्रीजीवाजीवाभि० मलयगियावृत्तिः ॥ ४४४ ॥ Jain Education Intern पर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसितः सिद्धः ॥ साम्प्रतमन्तरमाह - 'चरिमस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं चरमवापगमे सति पुनश्चरमत्वायोगात्, अचरमस्याप्यनाद्यपर्यवसितस्य साद्य पर्यवसितस्य वा नास्त्यन्तरं अविद्यमानचरमत्वात् । अल्पबहुत्वे सर्वस्तोका अचरमाः, अभव्यानां सिद्धानामेव चाचरमत्वात्, चरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतत्, अन्यथाऽनन्तगुणत्वायोगात् आह च मूलटीकाकारः — “चरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतदिति भावनीयं दुर्लक्ष्यः सूत्राणां विषयविभागः" इति । सम्प्रत्युपसंहारमाह - 'सेत्तं दुविहा' ते एते द्विविधाः सर्वजीवाः, अत्र कचिद्विविधवक्तव्यता सङ्ग्रहणिगाथा - "सिद्धस इंदियकाए जोए वेए कसायलेसा य । नाणुवओगाहारा भाससरीरी य चरमो य ॥ १ ॥ सम्प्रति त्रिविधवक्तव्यतामाह - तत्थ णं जे ते एवमाहंसु तिविहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा - सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ॥ सम्मदिट्ठी णं भंते! कालओ केवचिरं होति ?, गोयमा ! सम्मदिट्ठी दुविहे पण्णत्ते, तंजहा-सातीए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ जे ते सातीए सपज्जवसिते से जह० अंतो० उ० छावहिं सागरोवमाई सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपज्जवसिए अणातीए वा अपज्जवसिते अणातीए वा सपज्जवसिते, तत्थ जे ते सातीए सपज्जपसिए से जह० अंतो० उक्क० अनंतं कालं जाव अवद्धं पोग्गलपरियहं देणं सम्मामिच्छादिट्ठी जह० अंतो० उ० अंतोमुहुत्तं ॥ सम्मदिट्टिस्स अंतरं साइयस्स अपज्जव For Private & Personal Use Only ९ प्रतिपत्तौ सर्वजीव चरमेतर० सम्यग्द ष्टयादि उद्देशः २ सू० २४८२४९ ॥ ४४४ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938