Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ४४३ ॥
Jain Education Inter
भासएत्तिकालओ केवचिरं होति ?, गोयमा ! जहणणेणं एकं समयं उक्को० अंतोमुहुत्तं ॥ अभासणं भंते ० !, गोयमा ! अभासए दुबिहे पण्णत्ते - साइए वा अपज्जवसिए सातीए वा सपजवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह० अंतो० उक्को० अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ वणस्सतिकालो ॥ भासगस्स णं भंते! केवतिकालं अंतरं होति ?, जह० अंतो० क० अणतं कालं वणस्सतिकालो । अभासग० सातीयस्स अपज्जवसियस्स णत्थि अंतरं, सातीय सपज्जवसियस्स जहपणेणं एक्कं समयं उक्क० अंतो० । अप्पाबहु० सव्वत्थोवा भासगा अभागा अनंतगुणा || अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य असरीरी जहा सिद्धा, धोवा असरीरी ससरीरी अनंतगुणा ॥ ( सू० २४८ )
'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - भाषकाश्च अभाषकाश्च, भाषमाणा भाषका इतरेऽभाषकाः ॥ सम्प्रति काय स्थितिमाह - 'सभासए णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणात्तद्व्यापारस्याप्युपरमात्, उत्कर्षेणान्तर्मुहूर्त्त, तावन्तं कालं निरन्तरं भाषा द्रव्यग्रहण निसर्गसम्भवात्, तत ऊर्द्ध जीवस्वाभाव्यान्नियमत एवोपरमति || अभाषकप्रभसूत्रं सुगमं, भगवानाह - गौतम! अभाषको द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः सिद्धः, सादिको वा सपर्यवसितः स च पृथिव्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जघन्येनान्तर्मुहूर्त्त भाषणादुपरम्यान्तर्मुहूर्त्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः प्रथिव्यादिभवस्य वा जघन्यत एतावन्मात्रकालत्वात् उत्कर्षतो वनस्पतिकालः,
For Private & Personal Use Only
९ प्रतिपत्तौ सर्वजीव
भाषकसशरीरेतर० उद्देशः २
सू० २४८
॥ ४४३ ॥
inelibrary.org

Page Navigation
1 ... 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938