Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवा- राशिना एककलक्षणेन मध्यराशेर्गुणनाजातः स ताबानेव, एकेन गुणितं तदेव भवतीति न्यायात् , तत आयेन राशिना भागहरणं, ९ प्रतिपत्तौ जीवाभि० लब्धाः सप्तदश क्षुल्लकभवाः, शेपास्त्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पञ्चनवत्यधिकानि, उक्तञ्च-सत्तरस भवग्गणा खुट्टाणं सर्वजीव मलयगि- | भवंति आणुपाणुंमि । तेरस चेव सयाई पंचाणइ चेत्र अंसाणं ।। १॥" अथैतावद्भिरंश: कियत्य आवलिका लभ्यन्ते ?, उच्यते, स-IIक्षलकभरीयावृत्तिःमधिकचतुर्नवतिः, तथाहि-षट्पश्चाशदधिकेन शतद्वयेनावलिकानां त्रयोदश शतानि पञ्चनवतानि गुण्यन्ते, जातानि त्रीणि लक्षाणि || वप्ररूपणा
सप्तपञ्चाशत्सहस्राणि शतमेकं विंशत्यधिकं ३५७१२०, छेदराशिः स एव ३७७३, लब्धा चतुर्नवतिरावलिकाः, शेषास्त्वंशा आव- | उद्देशः२ लिकायास्तिष्ठन्ति चतुर्विशतिः शतानि अष्टपञ्चाशानि, छेदः स एव:४६, एवं यदा एकस्मिन्नानप्राणे आवलिकाः सयातुमिष्यन्ते । सू० २४७ हातदा सप्तदश द्वाभ्यां पट्पञ्चाशदधिकाभ्यां शताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिका: प्रक्षिप्यन्ते, तत आवलि-18
कानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्तञ्च-"एको उ आणुपाणू चोयालीसं सया उ छायाला । आवलियपप्रमाणेणं अर्थतनाणीहिं निदिहो ॥ १॥" यदि पुनर्मुहूर्ते आवलिकाः सङ्ख्यातुमिष्यन्ते तत एतान्येव चतुश्चत्वारिंशच्छतानि त्रिसन-12 ४ा त्यधिकानि भवन्तीति सप्तत्रिच्छशतैत्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्तपष्टिः शतसहस्राणि चतुःसप्ततिः सहस्राणि सप्त-
शतानि अष्टापञ्चाशदधिकानि १६७७४७५८, येऽपि चावलिकाया अंशाश्चतुर्विशतिशतानि अष्टपञ्चाशदधिकानि २४५८ तेऽपि । सामुहूर्तगतोच्छासराशिना ३७७३ गुण्यन्ते, अस्यैव छेदस्य ते अंशा इत्यावलिकानयनाथ तेनैव भागो हियते, लब्धास्तावत्य एवावलि-10 | काश्चतुर्विशतिशतान्यष्टापञ्चाशानि २४५८, तानि मूलराशौ प्रक्षिप्यन्ते, जाता मूलराशिरेका कोटि: सप्तपष्टिलक्षाः सप्तसप्ततिः सह- ॥४४२॥ स्राणि द्वे शते षोडशोत्तरे, एतावत्य आवलिका मुहूर्ते भवन्ति, यदिवा मुहूर्तगतानां क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पञ्च
CAMELONASACCOUG
Jain Educationito
For Private sPersonal use Only

Page Navigation
1 ... 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938