Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 895
________________ भंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह० अंतो० उक्को० अणंतं कालं जाव अवर्ल्ड पोग्गलपरियह देसूणं । अपरित्ते णं भंते !०, अपरित्ते दुविहे पण्णत्ते, कायअपरित्ते य संसारअपरित्ते य, कायअपरित्ते णं जह० अंतो० उक्को० अणंतं कालं, वणस्सतिकालो, संसारापरित्ते दुविहे पण्णत्ते-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिते, णोपरित्तेणोअपरित्ते सातीए अपजवसिते । कायपरित्तस्स जह० अंतरं अंतो० उक्को० वणस्सतिकालो, संसारपरित्तस्स णत्थि अंतरं, कायापरित्तस्स जह० अंतो० उक्को० असंखिजं कालं पुढविकालो। संसारापरित्तस्स अणाइयस्स अपजवसियस्स नत्थि अंतरं, अणाइयस्स सपजवसियस्स नत्थि अंतरं, णोपरीत्तनोअपरित्तस्सवि णस्थि अंतरं । अप्पाबहु० सव्वत्थोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा (सू० २५१) 'अहवे'त्यादि, अथवा सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-परीत्ता अपरीत्ता नोपरित्तानोअपरीत्ताश्च ॥ सम्प्रति कायस्थितिचिन्ता-3 परीत्तविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम! परीत्तो द्विविधः प्रज्ञप्रस्तद्यथा-कायपरीत्तः संसारपरीत्तच, कायपरीत्तो नाम प्रत्ये कशरीरी, संसारपरीत्तोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीत्तविषयं प्रश्नसूत्रं सुगम, भगबानाह-गौतम! जघन्येनान्तर्मु13ाहूतै, स च साधारणेभ्यः परीत्तेष्वन्तर्मुहूर्ते स्थित्वा पुनः साधारणेपु गच्छतो वेदितव्यः, उत्कर्षतोऽसङ्ख्येयं कालं, असोया उत्स पिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, तथा चाह-पृथिवीकाल:, किमुक्तं भवति ?-पृथिव्यादिप्रत्येकशरीरकालः, तत GASCAMCENSORRORSCALCRECOGRASS Jain Educati o nal For Private Personal Use Only K ww.jainelibrary.org

Loading...

Page Navigation
1 ... 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938