Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Intel
स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येया: पुद्गलपरावर्त्ताः ते च पुद्गलपरावर्त्ता आवलिकाया असयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह - 'भासगस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भापकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यव - सितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त्त, भाषककालस्याभाषकान्तरत्वात् तस्य च जघन्यत उत्कर्षतश्चैतावन्मात्रत्वात्, अल्पबहुत्वसूत्रं प्रतीतम् || 'अहवे' त्यादि, सशरीरा:- असिद्धा अशरीरा:-सिद्धाः, ततः सर्वा - ण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि ।।
अहवा दुविहा सजीवा पण्णत्ता, तंजहा - चरिमा चेव अचरिमा चैव ॥ चरिमे णं भंते! चरिमेति कालतो के चिरं होति ?, गोयमा ! चरिमे अणादीए सपज्जवसिए, अचरिमे दुविहे - अणातीए वा अपज्जवसिए सातीए अपज्जवसिते, दोपहंपि णत्थि अंतरं, अप्पाबहुं सव्वत्थोवा अचरिमा चरिमा अनंतगुणा । [ अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवउत्ता , दोपि संचिणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सव्वत्थोवा अणागारोवउत्ता सागारोवउत्ता असंखेजगुणा ] सेत्तं दुविहा सव्वजीवा पन्नत्ता ] । ( सू० २४९ ) 'अहवे'त्यादि, चरमा:- चरमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमा:- अभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः सादिको वाऽ
For Private & Personal Use Only
inelibrary.org

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938