Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
%
श्रीजीवा- उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एव विग्रहगतेर्बाहुल्येनाश्रयणात् , आह च चूर्णिकृत्-"यद्यपि भगवत्यां चतु:सामयि-151 प्रतिपत्ती जीवाभि० कोऽनाहारक उक्तस्तथाऽप्यत्र नाङ्गीक्रियते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवाङ्गीक्रियते, बाहुल्याच्च समयद्वयमेवेति । सर्वजीव मलयगि- केवल्यनाहारकसूत्रं पाठसिद्धं, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तद्यथा-भवस्थकेवल्यनाहारकः सिद्धकेवल्यनाहा
आहारके रीयावृत्तिः | रकः ॥ 'सिद्धकेवलिअणाहारए णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सादिकापर्यवसितः, सिद्धस्य साद्यपर्यव- का तरस्थि
सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थकेवलिअणाहारए णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह- दत्यादि ॥४४१॥
गौतम! भवस्थकेवल्यनाहारको द्विविध: प्रज्ञप्त:-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थकेवल्यनाहारकश्च, तत्रायोगिभवस्थकेवल्य- देशा नाहारकप्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां निय
सू० २४७ मादनाहारक औदारिकादिकाययोगाभावात् , शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् ॥ 'सजोगिभवत्थकेवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अजघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावात् , उक्तञ्च-कार्मणशरीरयोगी चतुर्थ के पञ्चमे तृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ १॥" साम्प्रतमन्तरं चिन्तयन्नाह–'छउमत्थाहारयस्स णं भंते !' इत्यादि, छद्मस्थाहारकस्य भदन्त ! अन्तरं कालत: कियचिरं भवति ?, भगवानाह
गौतम! जघन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकाल:, ॥४४१॥ दस च कालो जघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां त्रिसामयिक्यां विग्रहगतौ द्वौ समयावित्याहारकस्या
%
ASEASEARCAUR
%
-ॐ
25
Jain Education Intel
For Private Personel Use Only
Lainelibrary.org

Page Navigation
1 ... 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938