Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 884
________________ ९प्रतिपत्तो | सर्वजीव श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥४४०॥ ACCOCOCALSCRECROCHOCOCA केवलिआहारए णं जाव केवचिरं होइ ?, गोयमा! जह० अंतोमु० उक्को० देसूणा पुब्बकोडी॥ अणाहारए णं भंते! केवचिरं०?, गोयमा! अणाहारए दुविहे पण्णत्ते, तंजहा-छउमत्थअणा. हारए य केवलिअणाहारए य, छउमत्थअणाहारए णं जाव केवचिरं होति?, गोयमा! जहाणेणं एकं समयं उक्कस्सेणं दो समया । केवलिअणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य॥ सिद्धकेवलियणाहारए णं भंते ! कालओ केवचिरं होति?. सातिए अपज्जवसिए॥ भवत्थकेवलियणाहारए णं भंते! कइविहे पपणत्ते?, भवत्थकेवलिय० दुविहे पण्णत्ते-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य । सजोगिभवत्थकेवलिअणाहारए णं भंते! कालओ केवचिरं?, अजहण्णमणुक्कोसेणं तिणि समया। अजोगिभवत्थकेवलि० जह० अंतो० उक्को० अंतोमुहुत्तं ॥ छउमत्थआहारगस्स केवतियं कालं अंतरं?, गोयमा! जहणणेणं एकं समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुकोसेणं तिणि समया ॥छ उमत्थअणाहारगस्स अंतरं जहन्नेणं खुड्डागभवग्गहणं दुसमऊणं . उक० असंखेनं कालं जाव अंगुलस्स असंखेजतिभागं। सिडकेवलिअणाहारगस्स सातीयस्स अपजवसियस्स णत्थि अंतरं ॥सजोगिभवत्थकेवलिअणाहारगस्स जह० अंतो० उक्कोसेणवि, अ आहारकेतरस्थि त्यादि | उद्देशः२ सू० २४७ ला॥४४०॥ For Private & Personal Use Only M Jain Education inte de ainelibrary.org

Loading...

Page Navigation
1 ... 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938