Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 883
________________ CANCCANCHAMACHAR कालत: क्षेत्रतोऽपार्द्ध पुद्गलपराव देशोनं, सम्यग्दृष्टेः सम्यक्त्वात्प्रतिपतितस्यैतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवश्यं सम्यक्वासादनात् । 'अण्णाणिस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनाद्यपर्यवसितस्य नास्त्यन्तरं, अपर्यवसित-। | त्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्तकेवलज्ञानस्य प्रतिपाताभावात् , सादिसपर्यवसानस्य जघन्येनान्तर्मुहुर्त, जघन्यस्य | सम्यग्दर्शनकालस्यैतावन्मात्रत्वात् , उत्कर्षत: षट्पष्टिः सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादृद्ध सम्यग्दर्शनप्रतिपाते सत्यज्ञानभावात् । अल्पबहुत्वसूत्रं प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह-'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-साकारोपयुक्ताश्च अनाकारोपयुक्ताश्च, सम्प्रति कायस्थितिमाह-'सागारोवउत्ता णं भंते !' इह छद्मस्था एव सर्वजीवा विवक्षिता न | केवलिनोऽपि विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहुत्वचिन्तायां सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , साकारोपयुक्ताः सङ्ख्येयगुणाः, अनाकारो|पयोगाद्धात: साकारोपयोगाद्धायाः सङ्ख्येयगुणत्वात् ॥ अहवा दुविहा सव्वजीवा पण्णत्ता, तंजहा-आहारगा चेव अणाहारगा चेव ॥ आहारए णं भंते! जाव केवचिरं होति?, गोयमा! आहारए दुविहे पण्णत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति?, गोयमा! जहण्णेणं खुड्डागं भवग्गहणं दुसमऊणं उक्को० असंखेज कालं जाव काल. खेत्तओ अंगुलस्स असंखेजतिभागं । M+CRACHAR Jain Education Inter For Private & Personal Use Only nelibraryong

Loading...

Page Navigation
1 ... 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938