________________
५ इत्यादि, क भदन्त ! संमूछिममनुष्याः संमूर्च्छन्ति ?, भगवानाह-अन्तर्मनुष्यक्षेत्रे इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् अंतोमुहुत्तद्धा-1 उया चेव कालं पकरेंति. उपसंहारमाह-'सेत्तं समुच्छिममणुस्सा' । सम्प्रति गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह
से किं तं गम्भवतियमणुस्सा?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ (सू०१०७) से किं तं अंतरदीवगा?, २ अट्ठावीसतिविधा पण्णत्ता, तंजहा-एगुरूया आभासिता वेसाणिया णांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा
उक्कामुहा० घणदंता जाव सुद्धदंता ॥ (सू० १०८) 'से किं त'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकमनुष्या:?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यात्रिविधा: प्रज्ञप्तास्तद्यथा-कर्मभूमका अकर्मभूमका आन्तरद्वीपकाः, तत्र 'अस्त्यनानुपूळपीति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्थमाह-से किं त'मित्यादि,18 अथ के ते आन्तरद्वीपका: ?, लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपा अन्तरद्वीपा अन्तरद्वीपेषु भवा आन्तरद्वीपकाः, 'राष्ट्रेभ्यः' इति बुञ् , सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधाः प्रज्ञप्ताः, तानेव तद्यथेत्यादिना नामग्राहमुपदर्शयति-एकोरुकाः १ आभाषिका: २ वैषाणिकाः ३ नाङ्गोलिकाः ४ हयकर्णाः ५ गजकर्णाः ६ गोकर्णाः ७ शष्कुलीकर्णाः ८ आदर्शमुखाः ९ मेण्ढमुखाः १० अयोमुखा: ११ गोमुखा: १२ अश्वमुखाः १३ हस्तिमुखाः १४ सिंहमुखाः १५ व्याघ्रमुखाः १६ अश्वकर्णाः १७ सिंहकर्णाः १८ अकर्णाः १९ कर्णप्रावरणा: २० उल्कामुखा: २१ मेघमुखाः २२ विद्युहन्ता: २३ विद्युजिह्वा: २४ घनदन्ताः २५ लष्टदन्ताः २६ गृढदन्ताः २७
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org