Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
है उण्हं विमाणावाससयाणं वीसाए सामाणियसाहस्सीणं असीए आयरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि हादेवशतानि मध्यमिकायां पञ्च देवशतानि बाह्यायामेकं देवसहस्रं, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्दुकोनविंशतिः सागरोपमाणि | 3
पञ्च पल्योपमानि स्थिति: मध्यमिकायामर्दुकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि बाह्यायाम.कोनविंशतिः सागरोपमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आरणअनुयानाम दुवे कप्पा पण्णत्ता ? कहि णं भंते ! आरणअञ्चु
यगा देवा परिवसंति ?, गोयमा! आणयपाणयाणं कप्पाणं उवरिं सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ णं आरणद अनुयानाम दुवे कप्पा पन्नत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अच्चिमाली इंगालरासिवण्णाभा'
इत्यादि पूर्ववत् , नवरमर्द्धचन्द्रसंस्थानसंस्थितत्वं प्रत्येकापेक्षया मेरोदक्षिणोत्तरप्रविभागेनावस्थानात् , समुदितौ तु परिपूर्णचन्द्रसंस्थानौ | द्रष्टव्यौ, तथा त्रीणि विमानावासशतानि वक्तव्यानि, अवतंसका इमे-अशोकावतंसकः स्फटिकावतंसक: रजतावतंसकः जातरूपावतंसक: मध्येऽच्युतावतंसकः, आधिपत्यचिन्तायां 'तिण्हं विमाणावाससयागं दसहं सामाणियसाहस्सीणं चत्तालीसाए आयरक्खदेव|साहस्सीणं' तथा चात्र विमानावाससङ्ग्रहणिगाथे-"बत्तीस १ ट्ठावीसा २ बारस ३ अट्ठ ४ चउरो सयसहस्सा ५ । पन्ना ६ चत्तालीसा ७ छच्च सहस्सा सहस्सारे ८॥१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि । सत्त विमाणसयाई चउसुवि एएसु कप्पेसु ॥ २॥” सामानिकसङ्घहणिगाथा-"चउरासीई असीई बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ १॥तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशं देवशतं मध्यमिकायामर्द्धतृतीयानि देवशतानि बाह्यायां पञ्च देवशतानि, तथाऽभ्यन्तरिकायां पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पल्योपमानि मध्यमिकायां पर्षदि एकविंशतिः सागरोपमाणि
Jain Education Inte
For Private Personal use only
dinelibrary.org

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938