Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवा- बद्धमष्टप्रकारं कर्म ध्मात-भस्मीकृतं यैस्ते सिद्धाः, पृपोदरादित्वादिष्टरूपनिष्पत्तिः, निर्दग्धकम्मेन्धना मुक्ता इत्यर्थः, 'असिद्धाः' सं-
1९प्रतिपत्तों जीवाभि सारिणः, 'चशब्दो स्वगतानेकभेदसंदर्शनाथौं । सम्प्रति सिद्धस्य कायस्थितिमाह-'सिद्धे ण'मित्यादि, सिद्धो भदन्त ! सिद्ध इति
सर्वजीवामलयगि-1 |सिद्धत्वेन कालत: कियविरं भवति ?, भगवानाह-गौतम! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्ध- भिगमे सि. रीयावृत्तिः ॐाखभावात् , अपर्यवसितता सिद्धत्वच्युतेरसम्भवात् ।। असिद्धविषयं प्रश्नसूत्र सुगमं, भगवानाह-गौतम ! असिद्धो द्विविधः प्रज्ञा-पहा
नासिद्ध| स्तद्यथा-अनादि कोऽपर्यवसितः अनादिकः सपर्यवसितः, तत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामयभावाद्वाटू भेदादि ॥४३६॥ सोऽनाथपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसित: ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-'सिद्धस्स णं भंते' इत्यादि ।
उद्देश:२ हा प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम् , अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां सू० २४४ ताप्रायो दर्शन मिति न्यायात् हेतौ पष्ठी, ततोऽयमर्थ:-यस्मात्सिद्धः सादिरपर्यवसितस्तस्मान्नास्त्यन्तरम् , अन्यथाऽपर्यवसितत्वायोगात्
असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि नास्त्य-1 हान्तरं, भूयोऽसिद्धत्वायोगात् ॥ साम्प्रतमेतेषामेवाल्पबहुत्वमाह-एएसि 'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वात् ॥
अहवा दुविहा सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिदिया चेव । सइंदिए णं भंते! कालतो केवचिरं होइ?, गोयमा! सईदिए दुविहे पण्णत्ते-अणातीए वा अपज्जवसिए अणाईए वा सपज्जवसिए, अणिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नत्थि। सव्वत्थोवा अणिं
Jan Education
For Private & Personal Use Only
M
ainelibrary.org

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938