Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 874
________________ श्रीजीवा-IIतुष्पश्चेन्द्रियाणां बहुत्वचिन्तायामिव भावनीया, तेभ्योऽप्रथमसमयकेन्द्रिया अनन्तगुणा वनस्पतिजीवानामनन्तत्वात् ॥ साम्प्रतमेके- ९प्रतिपत्ती जीवाभिन्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियाणां तावदाह-एएसि णं भंते !' इ- प्रथमसममलयगि- त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्य आगतानामु- यकादीना रीयावृत्तिःत्पादात् , तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनामनन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसमयद्वीन्द्रिया अप्रथमसम- स्थितिका सायद्वीन्द्रिया असङ्ख्येयगुणाः, द्वीन्द्रियाणां सर्वसङ्ख्ययाऽप्यसङ्ख्यातत्वात् , एवं त्रिचतुष्पञ्चेन्द्रियसूत्राण्यपि वक्तव्यानि ॥ साम्प्रतमेतेषां डायस्थित्य॥४३५॥ दशानामपि परस्परमल्पवहुत्वमाह-एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः, न्तराल्प| तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः, बहुत्वानि तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः, अत्र युक्तिः प्रथमाल्पबहुत्ववत् , तेभ्योऽप्रथमसमयपञ्चेन्द्रिया असहयेयगुणाः, अप्रथमसम- | उद्देशः २ यैकेन्द्रिया हि द्वीन्द्रियादिभ्य उद्धृत्यैकेन्द्रियभवप्रथमसमये वर्तमानास्ते च स्तोका एव, पञ्चेन्द्रियास्त्वप्रथमसमयवर्तिनश्चिरकालावस्था- सू०२४३ यितया गतिचतुष्टयेऽप्यतिप्रभूतास्ततोऽसत्येयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमवत्रीन्द्रिया विशेपाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीयाल्पबहुत्ववत् , उपसंहारमाह-'सेत्तं दसविहा संसारसमापन्ना जीवा' । मूलोपसंहारमाह-'सेत्तं संसारसमापन्नजीवाभिगमे ॥ इति श्रीमलयगि-1 रिविरचितायां जीवाभिगमटीकायां दशविधप्रतिपत्तिः समाप्ता । तत्समाप्तौ च समाप्रः संसारसमापनजीवाभिगमः ।। ॥४३५॥ CCC Jain Education For Private Personal Use Only R ainelibrary.org

Loading...

Page Navigation
1 ... 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938