Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
--
SC
श्रीजीवा- -गौतम! एक समयं तत ऊर्द्ध प्रथमसमयत्वायोगात् , एवं प्रथमसमयद्वीन्द्रियादिष्वपि वाच्यं । अप्रथमसमयैकेन्द्रियसूत्रे जघन्यतः ९प्रतिपत्तौ जीवाभिक्षुल्लकभवग्रहणं समयोनं, तत ऊर्जुमन्यत्र कस्याप्युत्पादात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽनन्ताप्रथमसममलयगि- लोका असङ्ख्येयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ता आवलिकाया असत्येयो भागः, एतावन्तं कालं वनस्पतिष्ववस्थानसंभवात् । यकादीना रीयावृत्तिः अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सङ्ख्येयं कालं, तत ऊर्द्धमवश्यमुद्वर्तनाद्, एवमप्रथमसमयत्रिचतुरिन्द्रियसूत्रे अपि व- स्थितिका
क्तव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेक सागरोपमसहस्रं, देवादिभवभ्रमणस्य सातत्येनोत्कर्षतोऽप्ये-18 यस्थित्य॥४३४॥
तावत्कालप्रमाणत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह-पढमसमये'त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालत: कियश्चिरं न्तराल्प| भवति ?, भगवानाह-गौतम ! जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरेके- | बहुत्वानि |न्द्रियेष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणमेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमक्षुल्लक- उद्देशः२ भवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, स चानन्ता उत्सपिण्यवसर्पिण्य: कालतः क्षेत्रतोऽनन्ता लोका: असङ्ख्येयाः पुद्गलपरा- सू. २४३ वर्ताः, ते च पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भाग इत्येवंस्वरूपः, तथाहि-एतावन्तं हि कालं सोऽप्रथमसमयो नतु प्रथमसमयः, ततो द्वीन्द्रियादिषु क्षुल्लकभवग्रह्णमवस्थायैकेन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोऽ|न्तरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिकं, तच्चैकेन्द्रियभवगतचरमसमयस्याप्यप्रथमसमयत्वात्तत्र मृतस्य ।
॥४३४॥ द्वीन्द्रियादिक्षुल्लकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे वेदितव्यं, एतावन्तं कालमप्रथमसमयान्तरभावात् , उत्कर्पतो वे सागरोपमसहस्रे सङ्ख्येयवर्षाभ्यधिके, द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात् , प्र
LOCACROCEASON
--
Jain Education inte
CASE
For Private Personal Use Only

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938