Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
+CRECORRECSCORAMASC
थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, तद्यथा-एक द्वीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं, द्वितीयं ससम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसभय द्वीन्द्रि
यस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तच्चैकेन्द्रियादिषु) [एवं प्रथमसनयत्रीन्द्रिय क्षुल्लकभवं स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथ-8
मसमयातिक्रमे वेदितव्यं, उत्कर्षतोऽनन्त कालमनन्ता उत्सविण्यवसपिण्यः कालत: क्षेत्रतोऽनन्ता लोका असङ्ख्येया: पुद्गलपरावर्ताः, हाते च पुद्गलपरावर्ती आवलिकाया असल्येयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धृत्यैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वे-17
नोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पश्चेन्द्रियाणामपि जघन्यमुत्कृष्टं चान्तरं वक्तव्यं, भावनाप्येतदनु-12 सारेण स्वयं भावनीया ॥ साम्प्रतमतेषामेकेन्द्रियादिप्रथमसमयानां परसरमल्पबहुत्वभाह-'एएसि 'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्व स्तोकाः प्रथमसमयपञ्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादान , तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेपाधिका:, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, प्रभूततराणां ते पामे कन्मिन |
समये उत्पादान , तेभ्यः प्रथमसमय द्वीन्द्रिया विशेषाधिका:, प्रभूतानां तेषामेकस्मिन् समये उत्पादात् , तेभ्यः प्रथमसमयैकेन्द्रिया जा विशेषाधिका:, इह ये द्वीन्द्रियादिभ्य उद्धृत्य एकेन्द्रियत्वेनोत्पद्यन्ते त एव प्रथमे समये वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, ते च
प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासङ्ख्ये या नानन्तगुणा इति ।। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वमाह-एएसि ण'मि-12 त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, अत्र युक्तिर्नवविधप्रतिपत्तो सामान्यतो द्वित्रिच
Jain Education Inter
For Private & Personel Use Only
mainelibrary.org

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938