Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 880
________________ -- श्रीजीवा-पदान्तवेदस्य श्रेणिसमानरूद्ध पुनः सवेदकत्वभावात् ।। अवेदकसूत्रे सादिकस्यापर्यवसितस्यावेदकस्य नास्त्यन्तरं, क्षीणवेदस्य पुनः सवेद-13/९ प्रतिपत्ती जीवाभि | त्वाभावात् , वेदानां निर्मूलकापंकषितत्वात् , सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्त, उपशमश्रेणिसमाप्तौ सवेदकत्वे सति पुनर- सर्वजीवामलयगि- ४ान्तर्मुहूर्तेनोपशमश्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्पतोऽनन्त कालं, अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त भिगमे सेरीयावृत्तिः देशोनं, एकबारमुपश्रेणि प्रतिपद्य तत्रावेदको भूत्वा श्रेणिसमाप्तौ सवेदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्तात्रवेदकत्वोपपत्तेः ॥ |न्द्रियका अल्पबहुत्वमाह-एएसि णं भंते ! जीवा' इत्यादि पूर्ववत् ॥ प्रकारान्तरेण द्वैविध्यमाह-'अहवे'त्यादि, अथवा द्विविधाः सर्व-1 यवेदकषा॥४३८॥ जीवा: प्रज्ञप्तास्तद्यथा-सकपायिकाश्च अकपायिकाश्च, सह कपाया येषां यैर्वा ते सकपाया: त एव सकपायिकाः, प्राकृतत्वात् स्वार्थे यलेश्याइकप्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकपाया: २ एवाकपायिका: ।। सन्प्रति कायस्थितिमाह-'सकसाइयस्से'त्यादि, सक- भेदादि पायिकस्य त्रिविधस्यापि संचिट्ठणा कायस्थितिरन्तरं च यथा सवेदकस्य, अकपायिकस्य द्विविधभेदस्यापि कायस्थितिरन्तरं च यथा-1 | उद्देशः २ 81ऽवेदकस्य, तञ्चैवम्-'सकसाइए णं भंते ! सकसाइयत्ति कालतो केवचिरं होइ ?, गोयमा ! सकसाइए तिविहे पन्नत्ते, तंजहा-अणा-12 सू० २४५ ताइए वा अपज्जवसिए अणाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थ जे से साइए सपज्जवसिए से जपणेणं अंतोमुहुत्तं उक्को-४ | सेणं अणंतं कालं अणंता ओसप्पिणिउत्सप्पिणीओ कालतो खेत्ततो अवडपोग्गलपरियट्टू देसूणं, अकसाइए णं भंते ! अकसाइयत्ति कालओ केवचिरं होइ ?, गोयमा! अकसाइए दुविहे पन्नत्ते, तंजहा-साइए वा अपजवसिए साइए वा सपजवसिए, तत्थ णं जे साइए सपज्जवसिए से जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं । सकसाइयस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा ॥ ४३८ ।। अणाइयस्स अपज्जवसियस नत्थि अंतरं, अणाइयम्स सपज्जवसियस्त नस्थि अंतरं, साइयस्स सपजवसियस्स जहण्णेणं एक समयंत्र 02-%CAKACONCE Jain Education a l For Private & Personel Use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938