Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 875
________________ तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापनजीवाभिगममभिधित्सुराह से किं तं सब्वजीवाभिगमे?, सव्वजीवेसु णं इमाओ णव पडिवत्तीओ एवमाहिति एगे एवमाहंसु-दुविहा सव्वजीवा पण्णत्ता जाव दसविहा सव्वजीवा पण्णत्ता ॥ तत्थ जे ते एवमाहंसु दुविहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा-सिद्धा य असिद्धा य इति ॥ सिद्धे णं भंते ! सिद्धेत्ति कालतो केवचिरं होति?, गोयमा! सातीअपजवसिए ॥ असिद्धे णं भंते! असिद्धेत्ति०?, गोयमा! असिडे विहे पण्णत्ते, तंजहा-अणाइए वा अपजवसिए अणातीए वा सपज्जवसिए । सिद्धस्स णं भंते! केवतिकालं अंतरं होति?, गोयमा! सातियस्स अपज्जवसियस्स णत्थि अंतरं ॥ असिद्धस्स णं भंते ! केवइयं अंतरं होइ ?, गोयमा! अणातियस्स अपजवसियस्स णत्थि अंतरं, अणातियस्स सपजवसियस्स णथि अंतरं। एएसिणं भंते ! सिद्धाणं असिद्धाण य कयरे २?, गोयमा! सव्वत्थोवा सिद्धा असिद्धा अगंतगुणा (सू० २४४) _ 'से किं त'मित्यादि, अथ कोऽसौ सर्वजीवाभिगम: ?, सर्वजीवा: संसारिमुक्तभेदाः, गुरुराह–'सबजीवेसु णमित्यादि, सर्वहजीवेषु सामान्येन 'एता:' अनन्तरं वक्ष्यमाणा नव प्रतिपत्तय: 'एवम्' अनन्तरमुपदर्यमानेन प्रकारेणाख्यायन्ते, ता एवाह-एके ए-1 वमुक्तवन्तो-द्विविधाः सर्वजीवा: प्रज्ञप्ताः, एक एवमुक्तवन्तस्विविधाः सर्वजीवा: प्रज्ञप्ताः, एवं यावदेके एवमुक्तवन्तो दशविधाः सर्वजीवा: प्रज्ञप्ताः ॥ 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो द्विविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-सिद्धाश्चासिद्धाश्च, सितं-| CACANCHAR Jain Education inte For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938