Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥४३०॥
ACCALCRECACADER
कालतो केवचिर होइ ?' इति प्रश्नसूत्रं सुगम, भगवानाह-गौतम! एकं समयं, तदनन्तरं प्रथमसमयत्वविशेषणायोगात् । अप्रथ-3७ प्रतिपत्तौ |मसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तद्भावभावितया नैरन्तर्येणोत्पादायोगात् ।
प्रथमसमप्रथमसमयतिर्यग्योनिकसूत्रं प्रथमसमयनैरयिकसूत्रवत् , अप्रथमतिर्यग्योनिकसूत्रे जघन्येन क्षुल्लकभवग्रहणं समयोनं, समयोनता यनैरयिप्रथमसमयहीनत्वात् , उत्कर्षतोऽनन्तकालं, स चानन्त: कालो वनस्पतिकालः प्रागुक्तस्वरूप: । प्रथमसमयमनुष्यसूत्रं पूर्ववत् , अप्र-18| कादिस्थिथमसमयमनुष्यसूत्रे जघन्यतः क्षुल्लकभवग्रहणं समयोनं, तदनन्तरं मृत्वाऽन्यत्रोत्पादात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वा-दा त्यादि भ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोट्यायुष्केष्वष्टमे भवे देवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः ॥ उद्देशः२ साम्प्रतमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयन्नाह–'पढमसमयनेरइयस्स णं भंते!' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं सू०२४१ कालत: कियच्चिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, तानि दशवर्षसहस्रस्थितिकस्य । नैरयिकस्य नरकादुद्वृत्त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयो नैरयिकत्वेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रतिपत्तव्यः, नरकादुद्धृत्य पारम्पर्येण वनस्पतिषु गत्वाऽनन्तमपि कालमवस्थानात् , अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुहूर्त, तच्च नरकादुद्धृत्य तिर्यगगर्भे मनुष्यगर्भ वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेपूत्पद्यमानस्य भावनीयं, सम-16 याधिकता च प्रथमसमयस्याधिकत्वात् , कचिदन्तर्मुहूर्त्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहूर्त एवान्तर्भावित इति पृथग्नोक्तः, उत्कर्षतो वनस्पतिकालः। प्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानत:
॥४३०॥ | पुनस्तिर्यक्ष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनं तिर्यक्षुल्लकभवग्रहणं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकभवग्रहणमिति,
ARR36436
Jain Education
For Private Personal Use Only
vijainelibrary.org

Page Navigation
1 ... 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938