Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 866
________________ श्रीजीवा- प्रथमसमयनैरयिकाः, एकस्मिन् समये सहयातीताना [ग्रन्थानम् १३०००] मपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयनैर-1 प्रतिपत्तौ जीवाभिः |यिका असलयेयगुणाः, चिरकालावस्थायिनां तेपामन्याऽन्योत्पादेनातिप्रभूतभावात् । एवं तियेग्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, ID मलयगि-|| नवरं तिर्यग्योनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्या:, वनस्पतिजीवानामनन्तत्वात् ।। साम्प्रतमेषामेव नैरयिकादीनां दयादिस्थिरीयावृत्तिःप्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह-'एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम * त्यादि 151यमनुष्याः, एकस्मिन् समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असत्येयगुणाः, चिरकालावस्थायित-151 उदेशः२ द्वियाऽतिप्राभूत्येन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः स २४२ प्रथमसमयदेवा असङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यग्योनिका अ-IN सङ्ख्येयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 81 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् , उपसंहारमाह-'सेत्त'मियादि ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां सप्तम्यां प्रतिपत्तौ अष्टविधप्रतिपत्तिः॥ ॥४३१॥ CRICANAACKAS अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्तां नवविधप्रतिपत्तिमाह तत्थ णं जे ते एवमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउक्काइया ॥४३१॥ Jain Education a l For Private Personal use only IN K rjainelibrary.org

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938