Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 824
________________ -569 श्रीजीवा- जीवाभि- मलयगिरीयावृत्तिः ॥४१०॥ CACC4A5%A4SCOCAL सङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूच्याः प्रभूततरसयेययोजनकोटीकोटी-IP प्रतिपनी प्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूच्या: प्रभूततमसङ्ख्येययोजनकोटीकोटीमानत्वात् , तेभ्य एकेन्द्रिया||एकति अनन्तगुणाः, वनस्पतीनामनन्तानन्तत्वात् ॥ सम्प्रत्येतेषामेवापर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-'एएसि णमित्यादि प्रश्नसूत्रं याद्यल्प पाठसिद्धं, भगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः, एकस्मिन् प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि ताव बहुत्वं त्प्रमाणत्वात् , तेभ्यश्चतुरिन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरानुलासयेयभागखण्डप्रमाणत्वात् , तेभ्यस्त्रीन्द्रियापर्याप्ता विशेषाधिकाः उद्देशः२ प्रभूततरप्रतरामुलासङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्यो द्वीन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततमप्रतरानुलासङ्ख्येयभागखण्डमानत्वात् , सू० २२५ तेभ्य एकेन्द्रियापर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्तानन्ततया सदा प्राप्यमाणत्वात् । अधुनैतेषामेव पर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाश्चतुरिन्द्रिया:पर्याप्ता यतोऽल्पायुषश्चतुरिन्द्रियास्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यङ्गुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रभूततरामुलासङ्ख्येयभागखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतराङ्गुलसङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रियपर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततराङ्गुलसयेयभागखण्डप्रमाणत्वात् , तेभ्य एकेन्द्रिया: पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्याप्तानामनन्त| खात् ॥ साम्प्रतमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तानां समुदितानामल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियाणामाह-'एएसि ण'मित्यादि ॥ प्रश्नसूत्रं गतं, भगवानाह-गौतम! सर्वस्तोका एकेन्द्रिया अपर्याप्ताः, पर्याप्तकाः सङ्ख्येयगुणाः, एकेन्द्रियेषु हि बहवः सूक्ष्माः सर्वलो ॥४१ Jain Education a l For Private & Personal Use Only R ainerary or

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938