________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
MACROCOCC-
३ प्रतिपत्ती मानुषोत्तराधिक उद्देशः २ सू०१७८
लोएत्ति पवुचति, जावं च णं समयाति वा आवलियाति वा आणापाणइति वा थोवाइ वा लवाह वा मुहत्ताइ वा दिवसाति वा अहोरत्ताति वा पक्वाति वा मासाति वा उदति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साइ वा पुबंगाति वा पुवाति वा तुडियंगाति वा, एवं पुव्वे तुडिए अडडे अववे हहुकए उप्पले पउमे - लिणे अच्छिणिउरे अउते ण उते मउते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहे. लियाति वा पलिओवमेति वा सागरोवमेति वा उवसप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सि लोगे वुचति, जावं च णं बादरे विजुकारे बायरे थणियसद्दे तावं च णं अस्सि० जावं च णं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोए, जावं च णं वायरे तेउकाए तावं च णं अस्सि लोए, जावं च णं आगराति वा नदीउइ वाणिहीति वा तावं च णं अस्सिलोगित्ति पवुच्चति, जावं च णं अगडाति वा णदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधणूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अस्सिलोगेति प०॥ जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुडिणिवुट्टिअणवहियसंठाणसंठिती आघविजति तावं च णं अस्सि लोएत्ति पवुचति ॥ (मू० १७८)
CRACROCKR
॥३४२॥
Jain Education inte
For Private & Personal use only
A
i
nelibrary.org