________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १५१ ॥
Jain Education Int
वा तलवरेह वा माडंबियाति वा कोडुबियाति वा इन्भाति वा सेट्ठीति वा सेणावतीति वा सत्थवा हाति वा?, णो तिट्टे समट्ठे, ववगयइडीसक्कारा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अत्थि णं भंते! एगूरूयदीवे २ दासाति वा पेसाइ वा सिस्साति वा भयगाति वा भाइलगाइ वा कम्मगरपुरिसाति वा?, नो तिणट्ठे समट्ठे, ववगतआभिओगिता णं ते मणुयगणा पण्णत्ता समणाउसो ! | अस्थि णं भंते! एगोरुयदीवे दीवे माताति वा पियाति वा भायाति वा भइणीति वा भज्जाति वा पुत्ताति वा धूयाइ वा सुमहाति वा?, हंता अस्थि, नो चेव णं तेसि णं मणुयाणं तिब्वे पेमबंधणे समुप्पज्जति, पयणुपेज्जबंधणा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुयदीवे अरीति वा वेरिति वा घातकाति वा वहकाति वा पडिणीताति वा पञ्चमित्ताति वा?, णोतिणट्टे समट्टे, ववगतवेराणुबंधा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अत्थि णं भंते! एगोरुए दीवे मित्ताति वा वर्तसाति वा घडिताति वा सहीति वा सुहियाति वा महाभागाति वा संगतियाति वा?, णो तिट्टे समट्ठे, ववगतपेम्मा ते मणुयगणा पण्णत्ता समणाउसो !। अस्थि णं भंते! एगोरूदीवे आवाहाति वा वीवाहाति वा जण्णाति वा सदाति वा थालिपाकाति वा चेलोवणतणाति वा सीमंतुण्णयणा वा पिति (प्रत ) पिंड निवेदणाति वा?, णो तिणट्टे समट्ठे, ववगतआवाहविवा हजण्णभ हथालिपागचोलोवणतणसीमंतुण्णयणमतपिंडनिवेदणा णं ते मणुयगणा पण्णत्ता सम
For Private & Personal Use Only
३ प्रतिपत्तौ
मनुष्याधि०
उद्देशः १
सू० १११
।। १५१ ।।
jainelibrary.org