________________
--
-
--
श्रीजीवा- भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भाविता राजप्रश्नीयोपाङ्गे दर्शितास्तेन क्रमेण विनेयजनानुग्रहार्थमुपदयन्ते, नत्र ३ प्रतिपत्तौ जीवाभास्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमङ्गलाकाराभिनयात्मकः प्रथमो नाट्यविधिः १, द्वितीय आवतप्रत्यावाविजयदेमलयगि- णिप्रतिश्रेणिस्वस्तिकपुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारभारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्राम- वाभिषेक रीयावृत्तिः नयात्मक: २, तृतीय ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुखरवनलतापद्मलताभक्तिचित्रात्मकः ३, चतुर्थ एकतो- | उद्देशः २
च(तश्च)कद्विधातोच (तश्च)कएकतश्चक्रवालद्विधातश्चक्रवालचक्रार्द्धचक्रवालाभिनयात्मकः ४, पञ्चमश्चन्द्रावलिप्रविभक्तिसूर्याबलिप्रविभक्तिवलयावलिप्रविभक्तिहंसावलीप्रविभक्तितारावलिप्रविभक्तिमुक्तावलिप्रविभक्तिरनाबलिप्रविभक्तिपुष्पावलिप्रविभक्तिनामा ५, पष्ठश्चन्द्रोगमप्रविभक्तिसूर्योद्मप्रविभक्त्यभिनयात्मक उद्गमनोद्गमनपविभक्तिनामा ६, सप्तमश्चन्द्रागमनसूर्यागमनप्रविभक्त्यभिनयामक आगमनागमनप्र-1 विभक्तिनामा ७, अष्टमश्चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्त्यभिनयामक आवरणावरणप्रविभक्तिनामा ८, नवमश्चन्द्रास्तमयनप्रविभ|क्तिसूर्यास्तमयनप्रविभक्त्यभिनयात्मकोऽस्तमयनास्तमयनप्रविभक्तिनामा ५, दशमञ्चन्द्रमण्डलपविभक्तिसूर्यमण्डलप्रविभक्तिनागभण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्डलप्रविभक्त्यभिनयात्मको मण्डलप्रविभक्तिनामा १०, एकादश ऋपभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बित्तय विलसितगजविलसितमत्तह्यविलसितमत्तगजविलसितमत्तयविलम्बितमत्तगजविलम्बिताभिनयो । द्रुतविलम्बितनामा ११, द्वादश: सागरप्रविभक्तिनागप्रविभक्त्यभिनयामक: सागरनागप्रविभक्तिनामा १२, त्रयोदशो नन्दाप्रविभ-15 क्तिचम्पाप्रविभक्त्यभिनयात्मको नन्दाचम्पाप्रविभक्त्यात्मक: १३, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्र- ॥२४६ ॥ विभक्त्यभिनयात्मको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा १४, पञ्चदश: क इति ककारप्रविभक्तिः ख इति खकारप्रविभ
-
Jain Education
NEional
For Private & Personel Use Only
divwwjainelibrary.org