________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती मनुष्या० वनपण्डा
धिः
॥१८४॥
उद्देश:१ सू०१२६
कुसुमेति वा णीलुप्पलेति वा णीलासोएति वा णीलकणवीरेति वा णीलबंधुजीवएति वा. भवे एयारूवे सिता?, णो इणढे समढे, तेसि णं णीलगाणं तणाणं मणीण य एत्तो इतराए चेव कंततराए चेव जाव वण्णेणं पाते ॥ तत्थ जे ते लोहितगा तणा य मणी य तेसिणं अयमेयारूवे वण्णावासे पण्णत्ते, से जहाणामए-ससकरुहिरेति वा उरभरुहिरेति वा णररुहिरेति वा वराहरुहिरेति वा महिसरुहिरेति वा बालिंदगोवएति वा बालदिवागरेति वा संझम्भरागेति वा गुंजद्धराएति वा जातिहिंगुलुएति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितक्खमणीति वा लक्खारसएति वा किमिरागेइ वा रत्तकंवलेइ वा चीणपिट्ठरासीइ वा जासुयणकुसुमेइ वा किंसुअकुसुमेइ वा पालियाइकुसुमेह वा रत्तुप्पलेति वा रत्तासोगेति वा रत्तकणयारेति वा रत्तबंधुजीवेह वा, भवे एयारूवे सिया?, नो तिणढे समढे, तेसि णं लोहियगाणं तणाण य मणीण य एत्तो इतराए चेव जाव वण्णेणं पण्णत्ते ॥ तत्थ णं जे ते हालिद्दगा तणा य मणी य तेसिणं अयमयारूवे वण्णावासे पण्णत्ते, से जहाणामए-चंपए वा चंपगच्छल्लीइ वा चंपयभेएइ वा हालिद्दाति वा हालिद्दभेएति वा हालिद्दगुलियाति वा हरियालेति वा हरियालभेएति वा हरियालगुलियाति वा चिउरेति वा चिउरंगरागेति वा वरकणएति वा वरकणगनिघसेति वा सुवण्णसिप्पिएति वा वरपुरिसवसणेति वा सल्लइकुसुमेति वा चंपककुसुमेह वा
For Private & Personal Use Only
॥१८४॥
Jain Education
a
l
Mw.jainelibrary.org