________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १५२ ॥
Jain Education Inte
तरच्छाति वा विडालाइ वा सुणगाति वा कोलसुणगाति वा कोकंतियाति वा ससगाति वा चित्तलाति वा चिल्ललगाति वा?, हंता अस्थि, नो वेव णं ते अण्णमण्णस्स तेसिं वा मणुयाणं fife are a carहं वा उपायति वा छविच्छेदं वा करेंति, पगतिभद्दका णं ते सावयगणा पण्णत्ता समणासो ! । अस्थि णं भंते! एगुरूपदीचे दीवे सालीति वा वीहीति गोधूमाति वा जवाति वा तिलाति वक्त वा?, ता अस्थि, नो चेत्र णं तेसिं भणुयाणं परिभोगताए हवमागच्छंति । अस्थि णं भंते! एगूरुयदीवे दीवे गत्ताइ वा दरीति वा साति वा भिगृति वा उबाति वा विसमेति वा विजलेति वा धूलीति वा रेणूति वा पंकेइ वा चलणीति वा?, णो तिडे सम, एगुरुपदीचे णं दीवे बहुसमरमणिजे भूमिभागे पष्ण से समणाउसो ! । अस्थि णं भंते! एदीवे दीवे खाणूति वा कंटपति वा हीरपति वा सकराति वा तणकयवराति वा पत्तकथवराइ वा असुतीति वा प्रतियाति वा विभवाद वा अचोक्खाति वा?, णो तिणट्टे समट्ठे, बवगयखाणुकंटकही रसकरतणकथवरपत्तकयवर अलुतिपूतियदुभिगंधमचोक्वपरिवज्जिए णं एगुरुपदीवे पण्णत्ते समणाउसो ! । अस्थि णं अंते! एगुरुपदीचे दीवे दंसाति वा मलगाति वा पियाति वा जूताति वा लिक्खाति वा ढंकुणाति वा?, जो तिट्टे समट्टे, ववगतदसमसगपिसुतजूत लिक्खढंकुणपरिवज्जिए णं एगुरुपदीवे पण्णत्ते समणाउसो ! । अत्थि णं भंते! एगुरुवदीवे अहीर वा
For Private & Personal Use Only
३ प्रतिपत्तौ
मनुष्याधि०
उद्देशः १
सू० १११
।। १५२ ।।
jainelibrary.org