Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
तिकर्त्तव्यतावाक्यासिद्धिः ] न्यायागमानुसारिणीव्याख्यासमेतम्
१७९
ग्नेहोत्रहवनकरणार्थस्य वाक्यस्य वाक्यता, कुतः ? इतिकर्तव्यतावाक्यासिद्धौ तदसिद्धेः, तत्सिद्धौ तत्सिद्धेः, तत् पुनरितिकर्त्तव्यतावाक्यम्, तदवाक्यत्वे तद्बलप्रतिष्ठाप्य कर्त्तव्यतावाक्यमप्यवाक्यम्, तत्र तावद्भृतेन जुहुयादित्येतदितिकर्त्तव्यतावाक्यमवाक्यं प्रसिद्धार्थाननुवादत्वादुन्मत्तप्रलापवत्, यथा कामोन्मत्तस्य पक्षीति दर्शनभ्रान्तेः हा प्रिये ! इत्यादि प्रलापो न वाक्यं प्रसिद्धार्थानुवादाभावात्, एवं घृतेन जुहुयादित्यस्यापि तदभावादिति कर्त्तव्यतावाक्याभावः । अननुवादत्वञ्चास्य घृतसम्प्रदानकहवनविधानविधिवाक्यस्य विध्यनुवादयोश्चान्योन्यनिराकांक्षयोरन्यतराभावात् । स्यान्मतं विधिमात्रस्य द्वारमित्यनुवादमात्रस्योद्धाट्यतामिति दृष्टत्वात्सापेक्षतेति चेन्न, तत्रापि बहिरङ्गस्थितप्रकरणादिभ्यस्तत्सिद्धेरनपेक्षैव । तस्मादिह इतिकर्त्तव्यतैव कर्त्तव्यतेति वचनात् कर्त्तव्यतावाक्यस्यैवासिद्धेर्धृतेन जुहुयादित्यस्य प्रसिद्धार्थस्यानुवादत्वाभावादवाक्यत्वम् । तदवाक्यत्वात्तद्बलप्रतिष्ठाप्याग्निहोत्र हवन कर्त्तव्यताविधिवाक्यासिद्धिः । अत आह— जुहुयादित्यस्योक्तवदेवेत्यादि, जुहुयात्, अग्निहोत्रं कुर्यात्, हवनं 10 कुर्यात्, अग्निहोत्रं हवनं कुर्यात्, प्रात्यनुबन्धप्रापितघृतादीति कर्त्तव्यतात्मककर्त्तव्यताग्निहोत्रं कुर्यात्, अग्निहोत्रमपूर्वं कुर्यादित्युक्तविकल्पेषु प्रागभिहितदोषसम्बन्धादेतैः सर्वैः प्रकारैः प्रयोगैः परीक्षायां निर्मूलार्थत्वमविषयत्वात्, अविषयत्वमपूर्वार्थत्वात्, अपूर्वार्थत्वमज्ञातार्थत्वात्, अज्ञातार्थत्वं प्रमाणान्तरेण प्रागविहितत्वादिति, तमुपसंहृत्याह - इतिकर्त्तव्यतावाक्यप्रत्ययापि न कर्त्तव्यतागतिः ।
3
वेदमभिहितं जुहुयादिति हवनमनूद्य घृतादिना तद्विधानं क्रियत इति, तद्धि न 15 प्रसिद्धम्, कथं न प्रसिद्धमग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिति चेन्न तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् तत्र तावद्भवनापूर्वकरणार्थतायां प्रधानाग्निहोत्र श्रुतित्यागाद्यापत्तिः ।
(केदमिति) केदमभिहितं जुहुयादिति यदुच्यते त्वया यज्जुहुयात्तद्धृतादिनेति हवनमनूय घृतादिना तद्विधानं क्रियते यथा घटं कुर्यादिति प्रसिद्धं घटमनूद्य तत्करणविधानम्, तत्तु न प्रसिद्धम् ।
Jain Education International 2010_04
6
कर्त्तव्यतावाक्यासिद्धिमाह-तत्र तावदिति, घृतेन जुहुया दितीति कर्त्तव्यतावाक्येन हवनानुवादेन घृतो विधेयः स च न 20 सम्भवति, हवनस्याप्रसिद्धार्थत्वात् प्रसिद्धो ह्यनूद्यते, तथा चोन्मत्तप्रलापवदेतद्वाक्यम् अप्रसिद्धार्थत्वात्, यथा हि कामान्धः पाक्षं दृष्ट्वा दर्शनभ्रान्त्या हा प्रिये ! इति प्रलपति तच्च वाक्यं न प्रसिद्धार्थानुवादकमेवमिदमपि वाक्यमिति भावः । अननुवादकत्वं कथमित्यत्राह-अननुवादत्वश्चेति । घृतसम्प्रदानकेति, घृतकरणकेत्यर्थः सम्प्रदाने तृतीयाभावात्, हवनानुवादेन घृतस्य विधानं घृतेन जुहुयादिति वाक्येनावगम्यते तत्र घृतहृवनयोर्विध्यनुवादयोः परस्परमाकांक्षाभावः न हि हवनविधायकस्याग्निहोत्रं जुहुयादिति वाक्यस्य हवनानुवादेन घृतेन जुहुयादित्यनेनाकांक्षाऽस्ति खखार्थबोधनेन निराकांक्षत्वात्, यद्वा 26 कारकाणां क्रियाणां वा नास्ति परस्परं सम्बन्धः तादात्म्याद्यसम्भवात्, न वा द्रव्यादिकारकाणां क्रियया सम्बन्धः, खरूपेण द्रव्यादीनां क्रियासम्बन्धाभावात् तथा च पदानां वाक्यानाश्च स्वस्वार्थबोधनेन निष्पन्नत्वान्न परस्पराकांक्षाऽस्ति, निराकांक्षाणाश्व कथं परस्परसम्बन्धः एकवाक्यता चेति भावः । ननु द्वारमित्युक्तौ उद्भाव्यतामित्यंशस्य उद्धाव्यतामित्युक्तौ वा द्वारमित्यंशस्यापेक्षणीयताया लोके दर्शनात्कथं विध्यनुवादयोर्निराकांक्षतेत्याशङ्कते - स्यान्मतमिति । द्वारमित्युक्तौ प्रकरणादित एवोद्घाटनाथर्थप्रतीतेर्न तद्वाचकपदाकांक्षेत्युत्तरयति - तत्रापीति । घृतेन जुहुयादिति वाक्यं नाग्निहोत्रं जुहुयादिति वाक्यविहितहवनानुवा - 30 दकम् इतिकर्तव्यताया एव कर्तव्यतात्वेन हवन विधायकवाक्यासिद्धेरतो न हवनस्य प्रसिद्धार्थता यदनूद्य घृतविधानं स्यादि • त्याह-तस्मादिति । तदवाक्यत्वादिति, घृतेन जुहुयादित्यस्यावाक्यत्वात्तद्बलेन प्रतिष्ठाप्यमग्निहोत्रं जुहुयादित्यपि वाक्यं न वाक्यम्, इतिकर्त्तव्यतावाक्या सिद्धेरित्यर्थः । अग्निहोत्रवाक्ये हवनस्य विहितत्वेन प्रसिद्धत्वादिहानुवदनं सम्भवतीत्याशङ्कते -
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1e592e768599eea184f9bf65376d272654501a0b50086a220974e08e1446ee2a.jpg)
Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354