Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
सत्साध्यभङ्गः ]
२४१
किं कारणं ? साधनाविष्टक्रियासाध्यत्वात्साध्यानाम्, साधनाविष्टायाः क्रियायास्तत्रावेशाभावः, तत्साधनानां साधनशक्तिशून्यत्वात् तस्माद्वन्ध्यापुत्रादीनामसाध्यत्वं स्त्रीपुंसंयोगक्रिययाऽप्यसाध्यत्वेन नियतत्वात् । साध्यार्थाभावे च साधनानां साधनत्वाभाव इति तद्दर्शयति- क्रिया हीत्यादि, हिशब्दो यस्मादर्थे, यस्मात् क्रियासाधनेषु काष्ठादिषु वर्त्तमाना सन्तमर्थं साध्यं विक्लेद्यतन्दुलपरिणामात्मकमोदनादिकमर्थमाविशति, प्रत्यर्थनियतत्वात् - ज्वलनाद्युपविधानार्थेषु प्रत्येकं नियतत्वात् काष्ठादिसाध- 6 नानुषङ्गस्य । साध्याभावाद्वन्ध्यासुतादेः सा स्त्रीपुंसम्प्रयोगक्रिया किमाविशतु ? तस्मात्तद्विपरीतनियत्यसाध्यं वन्ध्यापुत्रादि ।
न्यायागमानुसारिणीव्याख्यासमेतम्
इदं पुनरसत्साध्यं घटादि, यद्यसत् कथं साध्यं खपुष्पवत् ? उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधाश्रयणात् प्राक् तथाऽवृत्तं तत्काले व्यक्त्या नियतं साध्यम् ।
5
इदं पुनरित्यादि, असत् साध्यं घटादि, इतर आह - यद्यसत् कथं साध्यं खपुष्पवत्, उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, अत्रोच्यते - नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधपक्षाश्रयणाद्रव्यार्थविकल्पत्वान्नियतेरसत्त्वाभावादित्यत आह- प्राकू तथावृत्तं - तेन घटत्वप्रकारेणावृत्तं सच्छब्दस्य वृत्त्यर्थत्वात्, 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः' इति वचनादसदित्यवृत्तमित्यर्थः, प्राकू - मृत्पिण्डाद्यवस्थानकाले, तत्काले व्यक्त्या नियतं साध्यम्, आदिग्रहणात् 15 पटकटादीति । एतत्कालभेदेनोपलब्ध्यनुपलब्धिभ्यां नियतम् ।
इदमन्यत् सततोपलब्धिनियतमेव सत् यष्टिसाधनवदृजुत्वेन साध्यते मृद्रव्यमूर्द्धादित्वक्रमापाद्यघटत्वेन वा, ऊर्द्धादित्वं घटत्वश्च भेदेनैव वा सत्साध्यम् । अथवा भेदेनैव सत्सा - ध्यम्, यद्बुद्ध्यैव साध्यते न क्रियया, पुरुषादि किन्तु विद्यमानं अवस्थापरिग्रहापनयनेन ।
10
(इदमन्यदिति) इदमन्यत्सततोपलब्धिनियतमित्यादि, इदच सदाऽव्यक्तिनियति सत् 20 साभ्यमित्यभिसम्बन्धः, किन्तत् ? यष्टिसाधनवदृजुत्वेन यष्टिहिं विद्यमानैरेवावयवैः सदाऽव्यक्ता संस्थानविशेषेण साध्यते सती साध्यते -ऋजूक्रियते, इदमन्यत् सततोपलभ्यमेव सत्साध्यं मृद्रव्य
2
Jain Education International 2010_04
सत्त्वात्, नियत्यैवासतोऽसाध्यत्वमित्याह - इदन्त्विति । कुतो नियत्याऽसाध्यमिदमित्यत्राह - साधनाविष्टेति सव्यापाराणि साधनानि सदेव कार्यमाविश्य साधयन्ति, वन्ध्यापुत्रस्य च साधनत्वेनाभिमतेषु साध्यसाधनसमर्थक्रियाया अभावात्तस्यासाध्यत्वम्, नियत्या वन्ध्यापुत्रस्यैवासत्त्वात् कुत्र साधनक्रियाऽऽविशतीति भावः । तृतीयं भङ्गमाख्याति - इदं पुनरिति, मृत्पि- 25 ण्डादावसन् घटः साधनैः साध्यं भवति, तथानियतेरिति भावः । नन्वधुनैवोक्तं नियत्या यदसत् तन्न साध्यम्, साधनाविष्टायाः क्रियाया असत्यावेशासम्भवादिति, अतोऽसत् खपुष्पवदसाध्यमेव, तथा चायं भङ्गो द्वितीयभङ्गान्नातिरिक्त इत्याशङ्कते - यद्यसदिति । मृत्पिण्डकाले घटत्वप्रकारेणासन्- आवृतो घटोऽधुना प्रकाशतां गत इति साध्यतामा बिभत्तीत्याह - प्राकू तथेति । असदित्यनेन सन्नास्तीति न विवक्षितो येन खपुष्पवदसत् कथं साध्यमित्याशङ्कयेत, किन्तु सतोऽन्यदसदिति विवक्षितः, नियतिवादो हि द्रव्यार्थनय मेदस्तन्मते सदभावो नास्त्येवातः, पर्युदासपक्ष एवाश्रयणीय इति पूर्वं प्रकारान्तरेण विद्यमानं कारणैरधुना - 30 ऽभिव्यज्यत इत्येवासत्साध्यमिति भङ्गस्यार्थ इत्याशयेनाह - सतोऽन्यदिति । सच्छब्दस्येति, असदित्यत्र सच्छन्दस्येत्यर्थः। अथ सत्साध्यमिति चतुर्थं भङ्गमाह - इदमन्यदिति, यष्टीति, यष्टिर्हि पूर्वमाकारान्तरेण सत्येवाकारान्तरेण ऋज्वादिना
द्वा० न० ३१
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/061295b1b9364338fdbb96264a9fa2e32573a1c5796713cc63b59d0fce35a513.jpg)
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354