Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
२५६
द्वादशारनयचक्रम्
[विधिविध्यरे किश्चान्यत्
नियतिप्रतिपादनपरिक्लेशाभ्युपगमाच्च नावश्यम्भावाव्यभिचारिदर्शनविपर्ययार्थप्रवृत्तेरभ्युपगमविरोधः, स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं प्रमाणमन्तरेणापीति ।
(नियतीति) पुरुषकालस्वभावादिदर्शनानां नियत्यैवाव्यभिचारिणां-तदविनाभाविनामव्य5 भिचारादेव त्वयाऽभ्युपगतानां परवादिभिश्च स स एवेत्यभ्युपगतानां त्वया पुनस्तद्विपर्ययार्थ-नियतिरेव कारणं न कालादय इति प्रतिपादनाथ प्रवृत्तिरङ्गीकृता । यदि तानि दर्शनान्यनया प्रवृत्त्याऽपनीयन्ते नावश्यम्भावीनि तानि, अथावश्यम्भावीन्येव नापनीयन्तेऽनयापि प्रवृत्त्या ततो नियत्यर्थ परदर्शनविपर्ययमापादयामीत्ययमभ्युपगमो निवर्तत इत्युभयथाऽभ्युपगमविरोधः । स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं-येयं पक्षहेतुदृष्टान्ताद्यवयवोच्चारणे प्रवृत्तिस्तया स्ववचनं परमतनिरा10 करणसमर्थमिति मतं प्रवृत्त्युपलभ्यं स्वत एव नावश्यम्भवतीति स्वीक्रियते, तदा नियत्यभावः,
अथावश्यं स्वत एव भवति प्रवृत्तिरनार्थका प्रतिपादनासमर्थवचनिका, प्रवृत्तिवचनयोरनियतार्थत्वात् , हेतुः पक्षधर्मों हेयार्थप्रतिपत्तिनियतोऽवश्यंभावी प्रवृत्तिमन्तरेण चेत् प्रवृत्तिरनर्थिका, नावश्यंभावी चेन्नियत्यभावः, एवं दृष्टान्तोऽपीति व्याख्येयम् । अतः प्रवृत्त्यैवाभ्युपगतया वचनहेतुदृष्टान्तानां निराकरणं प्रमाणमन्तरेणापीति । 16 कथं पुनराचारोपदेशानर्थक्यदोषाभावः ? लोकागमादिविरोधाभावश्चेत्येतत्प्रतिपादनार्थमाह
अतः इयं भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः एवं चतुर्वर्गसाध्यसाधनसम्बन्धार्थाः सर्वशास्त्रारम्भाः कालसामर्थ्यादेव सफलाः, उक्तभावनावत् ।
__ अत इत्यादि, अतः-प्रागभिहितकालकार्यत्वहेतोः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानां सर्वशास्त्रार्थत्वायेयं पुनर्भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः, एवं चतुर्वर्गसाध्यसाधनसम्ब
20 कालवादप्रतिक्षेपपूर्वकं नियतिव्यवस्थापनं केवलं तव प्रयास एव, कालवादिनैव कालस्य व्यवस्थापितत्वात् किमपरमवशिष्यते
यत्त्वया प्रतिपादनीयं भवेदित्याह-नियतीति । पुरुषेति, स स एवेति, पुरुष एव काल एव खभाव एवेत्यर्थः । ननु पुरुषादिवादिभिरविनाभावित्वेनाभ्युपगतानां पुरुषकालस्वभावानां पुरुषकालनियतित्वेन संज्ञामात्रामभिधायाभ्युपगमे तेषां नियतित्वप्रतिपादनं तव क्लेश एव, निरूपणीयान्तराभावात. तथा तन्मतप्रतिक्षेपपूर्वकं नियतिरेव कारणमिति प्रतिपादनार्थमङ्गीकृतप्रवृत्तिपरित्यागादभ्युपगमविरोधः, पुरुषादीनामवश्यंभावित्वेनाभ्युपगतत्वात् , नियतेरेव कारणत्वे पुरुषादीनामनावश्यकतया क्रियानियत्याद्यभ्युपगमविरोधाचेति भावः। तमेवाभ्युपगमविरोधं स्फुटयति-यदि तानीति, तर्हि पुरुषादीनामभ्युपगमो व्यर्थ इति भावः। तेषां सार्थकत्वे वाह-अथावश्यमिति। ननु त्वदीया परमतनिराकरणप्रवृत्तिः पुरुषादीनां नावश्यम्भावित्वाव्यभिचारिणीति मन्यते तर्हि नियत्यभाव एव स्यात्, प्रवृत्त्या पुरुषादिनियतीनां नावश्य भावित्वसिद्धः, यदि तु प्रवृत्तिर्न नावश्यंभावित्वाव्यभिचारिणी तर्हि तेषामवश्यं भावित्वात्तनिराकरणाय त्वदीया प्रवृत्ति निष्फलैवेत्याह-येयमिति ववचनं परमतनिराकरणसमर्थम. तथाविधप्रवृत्तरित्यनुमानं विवक्षितमिति प्रतिभाति । हेतु30 रिति, प्रवृत्तिव्यतिरेकेण हेतुरपि यदि हेयार्थप्रतिपत्ताववश्यनियतस्तत एव तर्हि तत्सिद्धौ प्रवृत्तियों भवेत् , यदि
प्रवृत्तिरप्यपेक्षिता तदा नियतत्वाभावः सिद्ध्येदिति च प्रतिभाति । ननु कालवादे कथमाचारस्योपदेशस्य नानर्थक्यं लोकागमादेरविरोधश्च तथाविधकालादेव सर्वसम्भवादित्याशङ्कते-कथं पुनरिति, सर्वशास्त्राणि हि धर्मार्थकाममोक्षलक्षणचतुवर्गफलानि, तदर्थमेव तेषां प्रवृत्तेः, तथा च धर्मादिशास्त्रयोः कार्यकारणत्वेन कालकार्यत्वानानर्थक्यमित्याह-अत इति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6ce06aa5fef5534ace65c860143638a77b8c3a749c1387b957685880bacba3d5.jpg)
Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354