Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
२६०
द्वादशारनयचक्रम् यम् , कार्यस्याभिमुख्येन गृह्यते-कार्याङ्गीकरणेन तत्प्राधान्येन तदात्मनेति यावत् , वर्तमानायला कार्यस्याभिमुख्येन, अतीतावस्थायाश्चोत्तरावस्थाभिमुख्येन स एव कालो गृह्यते, किमुक्तं भवति । कल्पते-ज्ञायते । यथासंख्यमेकत्र पटादिरेकत्र मेघादिः, वर्तमाने पदादिः, अतीते मेघादिः, तद्यथा
पुरुषो हि पूर्वाह्ने पटं पश्यन्नपराह्वेऽपि पट एवायं श्वोऽप्यपरेधुरुत्तरेधुरपि वा पट एवेति वर्तमानकालेऽपि । पटमेष्यत्कालेऽपि पटमेव मन्यते । मेघे चोन्नतमात्रे वर्षति पयः, ततः प्रलहीबीजमुत्पद्यते मूलङ्करादि
भवति ततः प्रलहीपोण्डं ततः कार्पासः ततः सूत्रं ततः पद इत्यतीतकाल एवैष्यत्कालं पटं मन्यत इत्यतः कार्याख्याभिमुख्येन स एव कालोऽतीतो वर्तमानश्चाभेदेन गृह्यमाणो दृष्टस्तस्मादभिन्नः ।
एवं ज्ञानेनैक्यमापाद्य क्रिययाऽप्यैक्यमापादयत्यतिदेशेन
ग्रहणवञ्च स एव क्रियते तथावृत्तेः क्रियया कल्पत इति नाममात्रेणैव भेदात् , तयो10 रप्यनागते कार्येऽतीतवर्तमानयोः कारणाख्याभिमुख्येन कार्याख्याभिमुख्यकारणैक्यवद्रहणकरणयोः समानता दृश्यते, यथा संयोगतन्त्वाधुदकगर्भसर्जनपाचनादिवर्तनपटत्ववत् ।
(ग्रहणवचेति ) ग्रहणवच्च स एव क्रियते, किं कारणं ? तथावृत्तेः,-एवं हि वर्त्तनं, सैव हि क्रिया यथा गृह्यते तथा क्रियतेऽप्यसावेवाभेदेनेति तत्कारकार्थं दर्शयति-क्रियया कल्पत इति, एवं सावदतीतवर्तमानयोः कारणयोः कार्याख्याभिमुख्येन ग्रहणकरणाभ्यामैक्यम् । नाम आख्या शब्दः, Wशब्दमात्रेणैव भेदात् । तयोरप्यनागते -तयोः कारणयोरप्यनागते कार्येऽतीतवर्तमानयोः करणाख्याभिमु
ख्येन कार्याख्याभिमुख्यकारणैक्यवत् ग्रहणकरणयोः समानता-कल्प्यमानता दृश्यते ततोऽप्यैक्यमेव, तद्यथा-संयोगतम्त्वाादकगर्भसर्जनपाचनादिवर्तनपटत्ववत् , यथा तन्तूनां संयोगं दृष्ट्वा सूतकापासमलहीपोण्डप्रलहीमूलाङ्कुरादिजलसर्जनपाचनधारणमेघकलनानि वृत्तानि तथा च क्रियन्त इति तान्येव वर्त्तनानि पट इति एष्यत्पट एव, तथा तन्तुवायस्य ग्रहणकरणाभ्यां प्रवृत्तत्वात् वर्तमानातीतपत्ता दृष्टेत्यैक्यमेव ।
अत एव च कलनमेवैकं कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षममपुरुषकारमस्वभावमहादिकालस्यामेदेन ग्रहणं भवतीति ज्ञानेनैकत्वं तयोरिति भावः । अतीतावस्थायाञ्चेति उन्नतं मेघ दृष्ट्वा तदैव तस्मैको सरावस्थायाः पयोषीजमूलाङ्घरकार्पासादेः कालेनैक्यमभिमन्यते इति भावः । तदेवं ज्ञानेनैक्यं प्रतिपादयित्वा क्रिययाप्पैक्यमापादयति-ग्रहणवञ्चेति, ज्ञानवचेत्यर्थः, वर्तनालक्षणः काल एव यथा गृह्यते तथैवाभेदेन क्रियत इत्यर्थः । प्रलहीति, 26 'प्रलही ववणं तूलो रूवो इति पाई. ना० २५५ गाथा, 'पोंडा वमणी तस्य फलं' नि० चू० ३ उ० । सैवेति, वर्तनरूपैकेत्यर्थः, शब्दमात्रेणैवेति, अतीतवर्तमानयोः नाममात्रेणैव केवलं भेद इत्यर्थः । भूतमिदं भविष्यदिदमिति प्रत्ययौ ज्ञानेब समुत्पद्यमानौ खतो वर्तमानकालावपि विषययोः स्वकालविरुद्धयोभूतभविष्यतोराकारमपरित्यक्तवर्तमानखसंवेदनरूपेण धारयत इति वस्तुत ऐक्यं केवलं नामत एव भेद इति भावः प्रतिभाति । अथातीतवर्तमानयोः स्वखकार्येणाभेदं ग्रहणक्रियाभ्यामुपपादयित्वाऽनागतकार्यस्यातीतवर्तमानलक्षणकारणेन सह ग्रहणक्रियाभ्यामभेदं दर्शयति-तयोरपीति, दृष्टान्तं दर्शयति-कार्या30 ख्याभिमुख्येति, कल्प्यमानता-सम्पद्यमानता रूपान्तरापन्नतेति यावत् । तन्तुवायः पटं वयन् तन्तूनां संयोगं दृष्ट्वा तन्तूनां पूर्वपूर्वपरिणामलक्षणवर्तनास्तथोत्तरपरिणामलक्षणवर्तनाश्च गृह्णाति तथाकरोति चेति तस्य ग्रहणक्रियाभ्यां ताः सर्वा वर्तना अभिक्षा एव कालात्मान इत्याह-यथा तन्तूनामिति । रूतेति रूतशब्दस्तूलविशेषे, कार्पासपक्ष्माणि च, अथ वर्तनस्य क्वापि प्रतिबन्धाभावात् सर्वत्रानुवृत्तापित्वाच सर्वकारणत्वं तस्यैव, अपेक्षणीयान्तराभावात् , अतोऽयमेव कार्यकारणरूपेण परिवर्तनक्षम इत्याह-अत एवेत्यादिना । न पुरुषोऽनन्यसाधनम्, पुरुषकारणत्वे पृथिव्यायचेतनानां कारणानुरूपत्वासम्भ
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1c8882f2a87f105f716a7c56fe022d74a9ce85b5ba3023bd754837cc95041de5.jpg)
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354