Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
२५०
द्वादशारनयचक्रम्
तद्भावनार्थमाह-
इह युगपद स्थायिनो घटरूपादयः किं परस्परं प्रविभक्तितः स्वेनैव भवन्ति उत काल सामर्थ्यात् ? तत्र तावन्न केचिदपि वस्तुप्रविभक्तितः, तेषां सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्यौगपद्यमतो युगपद्वृत्तिप्रख्यानात्मकं नात्मानं कालमन्तरेण न ते युगपद्भवितुमर्हन्तीति रूपादयो युगपदित्ये - तत् काल सामर्थ्यात् एवं घटो ग्रीवादयो मृल्लोष्टादयः पृथिवी मृदादयो द्रव्यं पृथिव्यादयो द्रव्यादयो भाव एव तथावृत्तेस्तथाभवनात् ।
"
(इति) इह युगपदस्थायिनो ये घटरूपादयस्ते किं परस्परं प्रविभक्तितः खेनैव भवन्त्युत काल सामर्थ्यादिति वस्तुरूपेण तावश्चिन्त्यते । तत्र तावन्न केचिदपि वस्तुप्रविभक्तिः, भवन्तीति 10 वाक्यशेषः- रूपरसगन्धस्पर्शशब्देभ्यः प्रविभक्त्या - प्रविभागेन सद्रूपेण प्रविभक्तितो वा कारणान्न भवन्ति, तैः सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्यौगपद्यं-नानात्वं सिद्धम्, न भिन्नस्य यौगपद्यम्, युगस्य - स्कन्धयोः पतनं युगपत्, एवमन्यत्रापि । अनेकाश्रयं यौगपद्यमतो रूपादयो युगपद्वर्त्तन्त इत्येषा वृत्तिप्रख्यातिर्दृष्टाऽर्थतः, शब्दतोऽपि वर्त्तनं कलनं संख्यानं प्रथनं बुद्ध्या शब्देन वा निरूपणमिति वृत्तिरेव, तस्मात् कलनं काल 15 इत्यक्षरार्थानुसारेण वर्त्तनं कालस्तं कलनात्मानं युगपद्वृत्तिप्रख्यानात्मकमन्तरेण न ते केचिद्रूपादयो युगपद्भवितुमर्हन्ति, तस्माद्रूपादयो युगपदित्येतत् कालसामर्थ्यात् एवं सूक्ष्मा रूपादय उक्ताः । स्थूला अप्येवं घटो ग्रीवादयः, तथावृत्तेः- युगपद्वृत्तेः कस्य ? कालात्मनः । एवं वृत्तिश्च भवनमित्यत आहतथाभवनादिति, मृल्लोष्टादयः - मृदिति लोष्टादय एव युगपद्वृत्तेः पृथिवी मृदादय एव तथावृत्तेरेवं मृल्लोष्टात् भस्मसिकतादयः, एवं द्रव्यं पृथिव्यादयः - पृथिव्यप्तेजोवाय्वाकाशादयो युगपद्वृत्तयो
Jain Education International 2010_04
[ विधिविध्यरे
६० तस्येत्याह- युगपदिति । अथ युगपदवस्थायिवस्त्वपेक्षया कालसाधनमाह-इह युगपदिति । परस्परमिति, घटापेक्षया रूपादेः, रूपापेक्षया घटादेः, रूपरसादेर्वा परस्परमित्यर्थः तथा च घटरूपादयः किं स्वेनैव विभिन्ना भवन्ति, उत केनचित् कारणेनेति शङ्कार्थः । तत्र केचिदपि घटरूपादयः पदार्था न खेनैव प्रविभक्ता भवन्ति किन्तु केनचित्कारणेनैव तच्च कारणं तथावर्त्तनलक्षणः काल एवेत्याह-तत्र तावदिति । रूपादिभ्यो घटादेः सहोपलभ्यमानत्वेऽपि रूपादिव्यतिरेकेण घटादेरभावात्, यदि हि स्वरूपेणैव भेदो भवति तर्हि रूपादिभिन्नतया तत्प्रतीयेत, न चैवम्, तस्मान्न खेनैव प्रविभक्तिरित्याह - रूपर 25 सेति । ननु घटरूपादेर्यदि सहोपलंभनियमस्तर्ह्यभेदः स्यादित्यत्राह - भिन्नेन्द्रियेति, रूपस्य चक्षुर्ब्राह्यत्वाद्वटादेः स्पर्शनेन्द्रयेणापि ग्राह्यत्वान्नाभेदस्तयोरित्यर्थः, नाभिन्नस्य यौगपद्यं सम्भवति, तस्यानेकाश्रयत्वाद्रूपादीनामनेकत्व मे षितव्यम् । तथा च तेषां युगपद्वृत्तित्वं कालमन्तरेण न भवितुमर्हतीति काल एवैकं कारणं सर्वेषामिति भावः । प्रख्यातिः - प्रसिद्धिः । एवं यौगपद्यमर्थतोऽभिधाय शब्दतोऽपि वर्त्तनमाह - शब्दतोऽपीति, कल शब्दसंख्यानयोरिति धातुः कलनं कालः- संख्यानं संशब्दनं वा भावे णप्रत्ययः, स च नवपुराणादीनां वा पर्यायाणां कथनलक्षणः कालः । कलयन्ति वुझ्या मासिकोऽयं सांवत्सरिकोऽयमित्यादि30 रूपया वस्तु निरूपयन्ति तस्मिन् सतीति कालः, चेतनाचेतनद्रव्यस्यावस्थानरूपं वर्त्तनं पर्यायलक्षणं काल इति शब्दार्थनिर्णयः । एवं सूक्ष्माणां युगपद्वृत्तिं प्रख्यानात्मकं कालमुक्तत्वा घटग्रीवादिमृल्लोष्टादिस्थूलानां युगपद्वृत्त्यात्मना भवनं कालसामर्थ्यादित्याहस्थूला अपीति । ग्रीवादीनां युगपद्वर्त्तनं घटः, तथाभवनात् लोष्टादिसमुदायो मृत्, मृल्लोष्टादय एव पृथिवी, पृथिव्यतेमोवाय्वादय एव द्रव्यं द्रव्यगुणादयो भावः, एतेषां युगपद्भवनात् घटमृदायाख्या भवन्ति, एवं वर्त्तनं काल एवेति भावः ।
2
,
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354