Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
साम्यत्षानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
२०३ कारणसत्त्वविनिश्चयो न निवर्तते, अनुवृत्त्यात्मकञ्च तत्, न तर्हि व्यावृत्त्यात्मकत्वात्कार्य सत् सत्त्वे न व्यावर्तेत, सत्त्वात् कारणव दिति द्वितीयं चक्रमविपर्ययेण, शेषं पूर्ववद्विपर्ययेणेत्यादि, अथ न कारणानुवृत्तिवत् कार्यानुवृत्तिः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कार्य सद्विलक्षणत्वात् , उदुम्बरपुष्पवत्, इतरो घटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणं नासतो वैलक्षण्यादिति प्रथम विपर्ययचक्रकम् । अथैवमपि वैलक्षण्ये तत्सत्त्वविनिश्चयो न विनिवर्त्तते, अनुवृत्त्यात्मकश्च तत्, 5 न तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत् , सत्त्वे न व्यावर्तेत सत्त्वात् कारणवत्, एतद्वितीयं चक्रक विपर्ययेण । अतोऽनुवृत्तिसतः कारणादन्यत् कार्य व्यावृत्तत्वात् पक्तरिवैकः, व्यावृत्तिसतश्च कार्यादन्यत् कारणमनुवृत्तत्वादेकस्मादिव पतिः । आदिग्रहणादाविर्भावानाविर्भावचक्रकद्वयमपि योज्यम् । यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे प्राक् कार्यानाविर्भाववत् कारणानाविर्भावोऽपि स्यात् । अथ न प्राक् कार्यानाविभाववत् कारणानाविर्भावः सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न 10 तर्हि सत्कारणं असत्, सद्विलक्षणत्वात् , घटवदितर उदुम्बरपुष्पवत् ; ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यात्, अथैवमपि वैलक्षण्ये कारणसव विनिश्चयो न निवर्तते, नित्याविर्भावकञ्च तन्न तर्हि सततानाविर्भावात्मकत्वात् कार्य सत्, सत्त्वे प्रागप्याविर्भवेत् , सत्त्वात् कारणवत् । प्रथमं चक्रकं शेषं पूर्ववद्विपर्ययेण, अथ न कारणसतताविर्भावः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् , कार्य, असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणं 15 न असतो वैलक्षण्यादिति द्वितीयं चक्रकमित्येवमाविर्भावानाविर्भावविचारेण द्वे चक्रके मते इति ।
अत्रोच्यते
न, असिद्धत्वादसर्वत्वादिहेतूनाम् , अस्माकं हि सर्वमेवानुवृत्तिरेव कारणमेवोपादानमेव बुद्धिसिद्धमेवेति । यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीप्यते तद्वदेव दण्डादेरप्यसर्वत्वं सर्वस्मादन्यत्वाद्धटवत्, तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यस-20 र्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, स्वोक्तविरोधादिवत् प्रमाणविशेषस्वरूपविरोधाश्च ।
_(नेति) नासिद्धत्वात् , नैतदुपपद्यतेऽस्मत्पक्षसाधनवत् त्वत्पक्षसाधनम् , किं कारणं ? असर्वत्वादिहेतूनामसिद्धत्वात् , यस्मादस्माकं सर्वमेवानुवृत्तिरेव कारणमेवोपादनमेव बुद्धिसिद्धमेवेतीति कार्यस्य नानेकात्मकत्वमिष्टमिति तस्यैकात्मकत्वेऽसत्त्वमेवेति भावः । एतदेवाह-शेषमिति । तदेवोपपादयति-अथेति । 25 कार्य न सत् सद्विलक्षणत्वात् , उदुम्बरपुष्पवदितरो घटवदित्यनुमानं बोध्यं शेषं खयमूहनीयम् । निगमयति-अत इति, सर्वात्मकात् सतः कारणात् कार्य कुंभादि, अन्यदेव एकात्मकत्वात् क्षण इवाणुरिव वा, कार्यस्य सत्त्वे वा एकात्मकात् सतः कार्यदन्यत् कारणं सर्वात्मकत्वात् , क्षणादिव कुंभः, अणादिव कुम्भ इति वेति भावः । एवमनुवृत्तिव्यावृत्त्याद्यपेक्षयापीत्थमेव चक्रकं भाव्यमित्यति दिशति-तथेति । कारणमनुवृत्तं कार्यमनुवृत्तम् , कारणमनुवृत्तम् कार्य व्यावृ... त्तम्, कारणं व्यावृत्तं कार्यमनुवृतं कारणं व्यावृत्त कार्य व्यावृत्तमिति विकल्पा अत्र बोध्याः। पङ्क्लेरिवैक इति, पतिः 30 समुदायः, स चानुवृत्त्यात्मकत्वात् सन् , एकस्तु व्यावृत्त्यात्मकत्वात् समुदायादन्य इति भावः । शेषं सर्व पूर्ववदेव । तदेवमसत्कार्यवादिना सत्कार्यवादे तदीयसाधनप्रपञ्चस्य तुल्यत्वे आपादिते सत्कार्यवादी समाधानमारचयति-न असिखत्वादिति । अस्मन्मते वस्तुमात्रस्य सर्वत्वादनुवृत्तिरूपत्वात् कारणरूपत्वादुपादानत्वादुद्धिसिद्धत्वाचासर्वत्वानुपादा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/feb73baf371e452430ce1f43b0c597c90d36fe26d0c85b67462d476b47c1ed38.jpg)
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354