Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
२२४ द्वादशारनयचक्रम्
[विधिविध्यरे वत् , यथा भूम्यम्ब्वाद्येव व्रीहित्वेन परिणतत्वात्तद्रव्यत्वाद्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनात्मकः, तत्कायेत्वात्तन्तुपटवत्, तद्व्यतिरेकेणाभावात् तद्देशत्वाच्च घटस्वतत्त्वप्रत्ययादित्ववत् ।
(य इति) योऽसौ पुरुषस्तदेव तत्-द्रब्येन्द्रियपृथिव्यादि, तेनात्मत्वेन परिणमितत्वात् को B वाऽत्र भेदः परिणामकपरिणम्ययोरित्याह-तव्यत्वात् , स एव द्रव्यं सप्रभेदं कर्म, तस्मात्तद्रव्यत्वात् , भूम्यबादि ब्रीहित्ववत् , यथा भूम्यम्ब्वाद्येव व्रीहित्वेन परिणतत्वात् तद्र्व्यत्वाद्रीहिभूम्यादिरेव-भूम्यादिभिरेवात्मत्वेन परिणामितत्वात् व्रीहिर्भूम्यादिरेव तथा पृथिव्यादि पुरुष एव चेतनास्मकः । इतश्च-योऽसौ पुरुषस्तदेव तत् , तत्कार्यत्वात् , यद्यस्य कार्य तदेव तत्, पटतन्तुवत् , यथा तन्तूनां कार्यत्वात् पटस्तन्तुरेव तथा पुरुष एव पृथिव्यादि, पुरुषपूर्वकत्वप्रतिपादनस्य कृतत्वात् , 10 इतश्च-तेन विनाऽभूतत्वात्तदेव तत्, यद्येन विना न भवति तदेव तत् , यथा रूपादय एव पृथिव्या
दयः, पृथिव्यादय एव रूपादयः, तेऽन्योऽन्यैर्विना न भूतत्वादन्योऽन्यात्मकास्तथा पुरुष एव पृथिव्याद्यपि । किश्चान्यत्-तद्व्यतिरेकेणाभावात् , यद्धि यद्यतिरेकेण न भवति तदेव तत् , यथा घटस्वतत्त्वप्रत्ययादित्वम् । तद्देशत्वाच्च, तस्य देशस्तद्देशः, तत्पुरुषस्य देशोऽवयवः स्वात्मा, रथ्यापुरुषपाण्यादिवत् , तद्देशत्वं सृष्टेस्तत्पूर्वकत्वादिति हेतुः। यो यद्देशः स तत्स्वतत्त्वं एव, किमिव ? घटस्वतत्त्वप्रत्य15 यादित्ववत् , यथा घटस्य प्रत्ययं नवमध्यपुराणता च घटस्वतत्त्वमेव तथा पृथिव्याद्यचेतनमपि चेतन
पुरुषत्वमेव । यदुक्तं 'अचिन्त्यप्रभावामूर्तसूक्ष्मज्ञकारणरूपादिमूर्तस्थूलविपरिवर्त्ततत्पुरुषविपरिवर्त्तमात्रं पृथिव्यादि' इति युक्त्योपपादितम् ।
तत्रैव पुनः संसारसिद्ध्यै युक्त्योपपादनाथ प्रस्तूयते
चैतन्यादात्मा सुषुप्तावस्थाया विपर्ययेण वृत्तो रागाधुपयुक्त उपयोगस्वातंत्र्येण बद्धाऽऽ20 त्मनाऽऽत्मानमस्वतंत्रीकरोति, मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा
पुरुषो भ्रम्यते, तेन सूक्ष्मस्थूलरूपादिपृथिव्यादिमत्त्वमनाद्यनन्तशः प्रतिपद्यते चैतन्यम् कार्यात्मत्वात् , क्रमेण मृद्धटकपालादि यावद्रूपादयो व्युत्क्रमेण रूपादि यावद्व्यादित्वविपरिवर्ता- नन्त्यवत् । एवंप्रकारस्य भवनस्य देशकालभेदैकान्ताभ्युपगमे वक्ष्यमाणदोषत्वात् ।
ज्ञानात्मनो जगतश्चेतनधर्मतया धर्मधर्मिणोस्तादात्म्यात् योऽसौ पुरुषस्तदेव तदिति भावः। तत्परिणामादितोऽपि पुरुषतादात्म्य 25 जगत इत्याशयेनाह-आत्मत्वेनेति, आत्मनाऽऽत्मानमात्मत्वेन परिणामितत्वादित्यर्थः । तद्रव्यत्वात् , एकस्यैव नाना
रूपेण भवनाव्येन्द्रियपृथिव्यादिचेतन एव न तु तस्य पर्यायो विकारो वा कार्यान्तरं वा कात्म्यैकदेशविकल्पप्रसङ्गात् । । तस्यैव कार्यरूपत्वे निदर्शनमाह-भूम्यबादीति, यथा भूजलादिरेव व्रीहिर्भवति यद्धि यस्मात् प्रभवति यस्मिंश्च प्रलीयते
तत्तस्य परिणामिकारणम् , यथा व्रीहियवादीनां पृथिवी, तथैव प्रकृतेऽपि आत्माऽऽत्मानमात्मनैव परिणमयति, पूर्वसिद्धोऽपि
सन्नात्माऽऽत्मानं विशेषेण विकारात्मना परिणमयति कर्तृत्वेन पूर्वं व्यवस्थितस्य पि परिणामात् क्रियमाणतासिद्धेः परिणामपरि80 णामिनोश्चानन्यत्वाद्रव्येन्द्रियादिपरिणामस्तद्रव्यमेवेति भावः। चेतनं ब्रह्म जगतः प्रकृतिरित्युक्त्वा कारणमपि तदेवेत्याशयेन
हेत्वन्तरमाह-तत्कार्यत्वादिति, तव्यतिरेकेणेति, यथा तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्य नैवोप। लभ्यते केवलास्तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते इति तन्तुरेव पटः तद्भाव एव तदुत्पत्तेः, तथा भोग्यभोक्त्रादि
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354