Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
[ विधिविध्यरे त्वादिप्रकारेण च कारणस्य तद्वैलक्षण्यं सिद्धमिति साधम्र्म्यं कारणखपुष्पयोः । कारणं वा खपुष्पवत् कार्यासन्ववैलक्षण्यादसत् स्यात् कार्यस्यासत्त्वं वा त्याज्यमित्यभिप्रायः ।
अथ कार्योपादानादिमत्त्ववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते असच कार्यमिति निश्चितं तदा पूर्ववच्चक्रकद्वयप्रवत्र्त्तनमुभयासत्त्वे, अन्यतरासवे तु कार्यसमीप इत्यादि 5 स एव ग्रन्थ उपादानादिमत्त्व विशेषणविशिष्टो योज्यः । अतः कार्य सदुपादानादिमत्त्वात् कारणस्वात्मवत् वैधर्म्येणाकाशघटवदिति ।
२००
( अथेति ) अथ भवता खपुष्पसत्त्वप्रसङ्गदोषभयादुक्तं प्रतिपादनमपि कार्योपादानादिमववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते, आदिग्रहणाद्बुद्धि सिद्धत्वसामान्यविशेषवत्त्वानि नेष्यन्ते, इदं कार्यस्यासाधर्म्यं खपुष्पेण सहेष्यते, असच्च कार्यमिति निश्चितमित्यादि पूर्ववञ्चक्रकद्वयप्रवर्त्तनमिति 10 प्रन्थमतिदिशति, तमेव । कथं पुनः ? भाव्यते - यदि कार्योपादानादिमत्ववत् खपुष्पस्योपादानादि - मत्वं नेष्यते कार्यं वाऽसदिति निश्चितं तद्वैलक्षण्यात्- अनुपादानादिवैलक्षण्यात् न तर्ह्यसत् खपुष्पं सदेव तत्, असद्विलक्षणत्वात्, घटवदितर उदुम्बरपुष्पवत् । ननु घटासत्त्वं पटासत्त्वविलक्षणम्, न, सतो वैलक्षण्यात् । अथैवमपि वैलक्षण्ये खपुष्पासत्त्वविनिश्चयो न निवर्तते, अनुपादानादिमस्वात्, न तर्ह्यपादानादिमत्त्वात् कार्यमसत्, निर्वृत्तघटवत्, असत्त्वे नोपादानादिमत् स्यात् खपुष्प15 वत्, एतदपि पर्ययचक्रकं शेषं पूर्ववदेव विपर्ययेण - अतः सत्कार्यमुपादानादिमत्त्वान्निर्वृत्तघटवद्वैधर्म्येणाकाशघटवदित्यादिरपि यावत्सदाश्रयत्वात् सत्त्वं घटवदिति, एतद्विपर्ययचक्रकमेवमुभयासवे, अन्यतरासन्त्वे तु-अथैतत्साम्यमुभयासत्वान्मा भूदित्यन्यतरासत्त्वं कार्यसत्त्वाभ्युपगम परिहारेण कार्यमेवासदिति, अन्न कार्यशब्द समीप इत्यादि यावत्स्ववचनादिविरोधापत्तिः । पुनरप्यसदेवकारे त्वसदनवधृते पूर्वदोषः, अथोच्येतेत्यादि यावत् कार्यासत्त्ववैलक्षण्याद्वा कारणवदिति स एव ग्रन्थ उपादानादिम20 विशेषणकृतो विशेष इति, अतः कार्यं सत्, उपादानादिमत्त्वात् कारणस्वात्मवत्, वैधर्म्येणाकाशघटवत्, असच्च खपुष्पम् अनुपादानत्वात्, नभो घटवत् इतरो निर्वृत्तघटवत् । तथा सत् कार्यं बुद्धिसि - द्धत्वात्, निर्वृत्तघटवत्, इतरो नभोघटवत् । असश्च खपुष्पं बुद्ध्यसिद्धत्वात्, नभोघटवत्, इतरो निर्वृत्तघटवत्, एवं सामान्यविशेषाभ्यामपि योज्यम् । तस्मात् कार्यं सत् कारणवन्न तु खपुष्पमित्यर्थः ।
कारणं कार्यनिष्ठासत्त्वनिरूपितवैलक्षण्यस्य सद्भावेन खपुष्पवद सद्भवेदित्याह - कारणं वेति, कारणं घटादेर्मृदादि परमाण्वादि 26 वा, अत्र कारणस्याबुद्धि सिद्धत्वं निःसामान्यविशेषत्वश्च स्वयमेवोहनीयम् । एतावता कार्यख पुष्पयोः सामान्यविशेषादिधर्मवत्त्वमभ्युपेत्य विचारः कृतः, अथ तदनभ्युपगम्य विचारः क्रियते - अथेति । कार्यनिष्ठा सत्त्वमुपादानत्वादिसमन्वितं खपुष्पादो तूपादानादिमत्त्वं नेष्यत इति तत्समन्वितमसत्त्वं तस्य न स्यादित्यसद्वैलक्षण्यात् खपुष्पं सदेव स्यादित्याह - तद्वैलक्षण्यादिति । अथैवमपि कार्यनिष्ठासत्त्वनिरूपितवैलक्षण्याश्रयस्यापि खपुष्पस्यासत्वमेवेष्यते तर्हि नासत्त्वमुपादानादिसमन्वितमेव, तथा चानुपादानादिसमानाधिकरणासत्त्वनिरूपितवैलक्षण्याश्रयस्य निर्वृत्तघटादेः सत्त्ववत् कार्यमपि सत् स्यादित्याह - अथैवमपीति । 30 इदं पर्ययचक्रकं तावद्येोज्यं यावत् शेषं पूर्ववदेव विपर्ययेणेत्युक्तम्, तदेव दर्शयति-अतः सत्कार्यमिति । विपर्ययचक्रञ्चाथैवमपि वैलक्षण्ये कार्यासत्त्वविनिश्वयो न निवर्तते, उपादानादिमत्त्वादित्यादि यावत् सदाश्रयत्वाद्विशेषस्य सत्त्वं घटवदिति योज्यम्, एवं तावत् कार्यख पुष्पयोरुभयोरसत्त्वमेवेति साम्यमापादितं खपुष्पमसत् कार्यमप्यसदिति विकल्पाश्रयेण । तदेवाह - एवमुभयासरखे इति । खपुष्पं सत् कार्यमसदिति द्वितीय विकल्पाभिप्रायेण वक्ति-अन्यतरासवे त्विति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ca965adf6c20d5e59a4065f0ec2237efebc13fd46056371123e245169a8d73d2.jpg)
Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354