Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
१९२ - द्वादशारनयचक्रम्
[विधिविध्यरें (असदिति) असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धम् , तन्न, प्रसिद्धमेव यस्मादसद्विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च सिद्धमेवेति गृहाण विकल्पचतुष्टये द्वयोरेव सम्भवात् , असत्खपुष्पं कार्यमङ्करादि, तयोर्विकल्पाश्चत्वारः, खपुष्पमसत्कार्यमप्यसत् । खपुष्पं सत्कार्यमसत् ।
खपुष्पमसत्कार्य सत् । खपुष्पं सत्कार्यमपि सदित्येतेषु चतुषु विकल्पेषु कार्यखपुष्पयोरुभयोरसत्त्वं 5 कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात्-सम्भवेत् , किं कारणं ? उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवादः, प्रतिपक्षोऽसत्कार्यवादस्य, इतिशब्दो हेत्वर्थे, इत्यस्माद्धेतोर्वादाभावः तस्माद्वादाभावादुमयाभावकार्याभावविकल्पावेव सम्भवेताम् , नेतरौ । ततश्च तयोः उभयासत्त्वकार्यासत्त्वविकल्पयोः, तद्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेवाविशेषः खपुष्पकार्ययोः असत्त्वाविशेषादेवाविशेष कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात्-एष्यति कालान्तरेऽस्माद्वर्तमानक्षणादन्य10 स्मिन् क्षणे भवेत् , दृष्टान्तः असत्कार्यवद्वीजाङ्कुरवत् , न चैतद् दृष्टमिष्टं वा खपुष्पप्रादुर्भाव इति ।
____ अथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इष्यते, असच कार्यमिति निश्चितम्, तद्वैलक्षण्यान्न तीसत् खपुष्पम् , सदेव, असद्विलक्षणत्वात् , घटवत् , इतरे उदुम्बरपुष्पवत् ।
(अथेति ) अथैतस्मादनिष्टापत्तिदोषाद् दृष्टेष्टविरोधादपसर्पन श्रूयास्त्वं न कार्यप्रादुर्भाववत् 15 खपुष्पप्रादुर्भाव इष्यते, असञ्च कार्यमिति निश्चितम् । ततः को दोष इति चेदुच्यते तद्वैलक्षण्यान्न तीसत्
खपुष्पम् , असत्कार्यवैलक्षण्यान्नेदानीमसत् खपुष्पं किन्तु 'सदिति प्राप्तमसत्कार्यवैलक्षण्यं खपुष्पस्यायत्यामप्रादुर्भावः, तस्मादसत्कार्यवैलक्षण्यादायत्यामप्रादुर्भावान्न तबसत् खपुष्पम् , किं तर्हि ? सत् , को हेतुः ? असद्विलक्षणत्वात् , असता कार्येण सह विलक्षणत्वात् , दृष्टान्तो घटवत् , यथा
घटोऽसद्विलक्षणत्वात् सन्नेवं खरविषाणमप्यायत्यां प्रादुर्भवता कार्येण वैलक्षण्यात् सत् प्रसक्तम् । 20 इतर उदुम्बरपुष्पवत् , इतर इति वैधर्म्यदृष्टान्तः यदसत् तदसद्विलक्षणं न भवति यथोदुम्बरकुसुममिति परस्यानिष्टापादनार्थत्वादसद्वैधयं खपुष्पस्येति ।
ननु घटासत्त्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् । अथवा सदसद्विलक्षणत्वान्न तसित् खपुष्पम् , घटवत् , इतर उदुम्बरपुष्पवत् । __ हेतोरिति भावः। असत्कार्ययोरिति, असत् खपुष्पमसत्कार्यमिति, सत् खपुष्पमसत्कार्यमिति वा विकल्पाङ्गीकारे तत्र 25 विकल्पासामर्थ्य सिद्धमेवेत्यर्थः । कार्यखपुष्पावाश्रित्य विकल्पचतुष्टयं प्रदर्शयत्यसकल्पनया-तयोर्विकल्पा इति, चतुधैव कल्पयितुं शक्यत्वादिति भावः । अविशेष इति, तथा च खपुष्पवत् कार्यमपि नोत्पद्यतेति भावः। आयत्यामिति, उत्तरकाल आयतिः। एष्यत्कालान्तरमेव दर्शयति-वर्तमानक्षणादिति । ननु कार्येऽसत्स्वनिश्चयेऽपि न कार्यवत् खपुपस्य प्रादुर्भावोऽप्रसिद्धेः कार्यस्य चोत्तरकालमुपलम्भात् , दृष्टानुरोधेन कार्यकारणाभावनिर्णयादित्याशङ्कते-अथैतस्मादिति । तत्रोत्तरमारचयति-तद्वैलक्षण्यादिति, खपुष्पेणाऽसत्कार्यवृत्तिधर्मविरुद्धधर्मवता भाव्यम्, अन्यथाऽसद्विलक्षणत्वमेव न 30 स्यात्ततश्चासत्त्वविरोधिसत्त्ववता भाव्यमिति खपुष्पं सत् स्यात् यो ह्यसद्विधर्मा स सन् दृष्टो यथा घटः, एवं खपुष्पमपि स्यात्, यच्चासन्न न तदसद्विधर्म यथोदुम्बरपुष्पमित्याशयं प्रकाशयति-असत्कार्येति । ननु कथमसत्कार्यवैलक्षण्यं खपुष्पस्येत्यत्राहअसत्कार्यवैलक्षण्यमिति, यत्किञ्चिदसद्विलक्षणत्वं खपुष्पेऽस्त्येव । असन्मात्रवेलक्षण्यन्तु भाव एव वर्तत इति बोध्यम् । ननु घटः पटादिरूपेण पटश्च घटादिरूपेणासन् भवतीतीतरेतराभावरूपं सत्वं घटे पटे चाखे लक्षण्यमपि परस्परतो वर्तते,
Jain Education International 2010_04
For Private & Personal Use Only
.
www.jainelibrary.org
Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354