Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
बादशारनयचक्रम्
[विविविध्वरे न्तराभावात् ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपद्विवक्षावृत्तिवाक्यभेददोपरिकल्पनापरिश्लथता, व्यथैवं साधुत्वासाधुत्वाभ्याम् , एकार्थत्वाद्धटकुटवत् ।
(ज्ञाताज्ञातविशेषत्वादिति) एवमिति, कारणमात्रकार्यत्वाभ्युपगमे, साधुतासाधुवयोः साधुता तावद्गौरित्यादेः पदस्य, अग्निहोत्रं जुहुयादित्यादेर्वाक्यस्य, विधेयत्त्रमनुवादत्वश्च नोपपद्यते, 5 अब्दो हि ज्ञातार्थोऽज्ञातार्थो वा प्रयुज्यते ज्ञातार्थोऽनूचाशातार्थविधानार्थ प्रयुज्यते स पुनातार्थः
खत एव प्रत्यक्षादिना प्रमाणेन ज्ञातेऽर्थे प्रयुज्यते वाक्यान्तरेण वा परेण प्रापितार्थे, यथाऽयं देवदत्तइति अयंशब्दस्य प्रत्यक्षदृष्टार्थवाचित्वादनूध देवदत्तत्वं विधीयते, वाक्यान्तरवेदितार्थानि पदान्यनूद्याभ्याजनं विधीयते देवदत्त ! गामभ्याज शुक्लामिति । ज्ञाताज्ञातार्थता पदानां वाक्यानाञ्च साधुत्वामिमताना प्रत्येकं सर्वेषां व्यर्थता दृष्टा, को दृष्टान्तः ? घटज्ञानवत् , यथा घटज्ञानस्यारातीया भागा10 अक्षुरायुपलभ्या ज्ञाताः, परान्तर्बुनादिभागा न ज्ञाताः शेषाः लोकप्रसिद्धाः । साधुता पदवाक्य.
शब्दानां कारणात्मकार्यवादेऽस्मिन् न घटते, सर्वस्यैकात्मकत्वे ज्ञाताहातभेदानुपपत्तेः, एकस्यैव वा तदुभयाभावाद्विध्यनुवादात्वाभावस्योक्तेः काकरुतादिवदिति । नाप्यसाधुता वाक्यभेदानर्थक्याविदोषसम्बद्धा घटते, यस्मात् कारणात्मकार्यवादेऽर्थान्तराभावात् , ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपहिवक्षावृत्तिवाक्यभेददोषपरिकल्पनापरिश्लथता, अयथासंख्येन ज्ञातालम्बनोऽनुवादः, अज्ञातालम्बनो 18 विधिः, तयोरर्थयोर्युगपद्वक्तुमिच्छा-युगपद्विवक्षा, एकस्मिन्नर्थे तस्यावृत्तिरसौ व्यर्थता वाक्यभेदः । देव
दत्ताख्यानवाक्यस्यैव गवानयनचोदनायां देवदत्तान्वाख्यानवदनुवादः, गवानवनविधानवाक्यस्य वा देवदचाख्यानवाक्यवदेवदत्चविधानमिति । येक्मेकस शब्दस युगपदवामिषानधस्वभावात् वाक्यभेददोषपरिकल्पना तस्याः परिश्लथता, अर्थभेदाभावात् , अतोऽसाधुतापि शब्दानां नास्ति सर्वे
साधवोऽसाधवो वा शब्दाः प्रसक्ता इति । किश्चान्यत् न केवलं वाक्यभेददोषो भेदाभावदोषश्वापदा26 र्थात्मकश्रुतिभेदोऽपि, व्यथैवं साधुत्वासाधुत्वाभ्याम् , एवमिति कारणात्मककार्यवादाभ्युपगमप्रकारे
णोक्तमतिदिश्य संक्षिप्य साधनमाह सोदाहरणं-एकार्थत्वावटकुटवदिति, यथा प्रतीतार्थयोर्घटकुटशन सम्भवतीत्याह-साधुतासाधुतयोरिति । गौरिति लौकिकमुदाहरणम् , अग्निहोत्रं जुहुयादिति वैदिकवाक्योदाहरणम् । ज्ञातार्यशब्दप्रयोगकारणमाह-शातार्थ इति, ज्ञातार्थमनूद्याशातार्थस्य विधानार्थ ज्ञातार्थशब्दः प्रयुज्यत इत्यर्थः । शाताथता कवमित्यत्राह-स पुनरिति । प्रत्यक्षादिनाऽवगतार्थस्य दृष्यन्तमाह-यथायमिति । वाक्यान्तरेणावगतार्थस्य दृष्टा
1 तदेवं साधुत्थाभिमतानां पदानां वाक्यानाच साताशातार्थत्वमुद्देश्यविषयार्थबोधकत्वरूपं दृष्टम् , तच कारणात्मककार्यवादे सर्वस्व वस्तुन एकरूपत्वाज्ज्ञातता वाऽशातता वा स्थान तूभयरूपतेत्याह-शाताशातार्थतेति । उभयरूपतायां निदर्शनमादर्शयति-घटज्ञानवदिति, घटादेर्शाताजातरूपत्वात्तत्प्रकाशकं ज्ञानमपि शाताशातरूपमिति भावः। वस्तुनो द्वैविध्यासम्भवेब पदानां वाक्यानाश्चानुवादकविधायकवाभावमुक्त्तवा सम्प्रति साक्षादेव तेषां लदभावमाहएकस्यैव वेति, पदस्य वाक्यस्य वैकस्वेत्यर्थः, अनुवादत्वविधायकत्वाद्विच्छिमार्थपवत् , काकरुतवद्वेति पूर्वप्रन्थेनोक्तस्वा 30 दिति भावः । अथासाधुता न सम्भवतीत्याह-नाप्यसाधुतेति । एकस्यैव पदस्य वाक्यस्य वैकदा विध्यनुवादलक्षणाद्वव.
वृत्तित्वासम्भवेन वाक्यमैदसम्बद्धाऽसाधुता न घटते, अर्थद्वये वृत्ती सत्यां हि तस्य वाक्यमेदः स्यान्नान्यथेत्याशयेमाहशाताशातालम्बनेति विधिश्वानुवादत्वयोरेकदैकस्मिन्नर्थे विवक्षायां सत्यां व्यर्थतालक्षणो वाक्यमेदः स्यान्न स्वेवं ते सम्भवत्यर्थभेदाभावादिति भावः । देवदत्ताख्यानवाक्यस्यैवेति, यथा देवदत्त गामभ्याजेयेकस्यैव वाक्यस्य सकृद्देवदत्तविधानगवानयनानादगवानयनविधानदेवदत्तानवादयोरेन शब्देनाभिधायकत्वं न सम्भवतीति तात्पर्य भाति । परिश्वषता
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354