Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
१०
न स्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहन्तुमसौ समर्थः ॥ " इति । तथैव शरावत्या नद्या अपि स स्वभावो येन सा प्रागुदगुदेशौ विभज्य ग्राहयति । न तत्र कमप्यन्यमपेक्षते, 5 सदा पश्चिम-दक्षिणकोणतः समारम्य पूर्वोत्तरकोणं प्रति प्रवहणात् । अमरसिंहोऽप्याह
कलिकालसर्वज्ञश्री हेमचन्द्रसूरि भगवत्प्रणीते [ पा० १ ० ११
" लोकोऽयं भारतं वर्ष शरावत्यास्तु योऽवधेः । देशः प्राग्दक्षिण: प्राच्यः उदीच्यः पश्चिमोत्तरः ॥ " इति । प्रथमपाद इहानुपयुक्तः पूर्वान्वयी, पादत्रयमिहोप10 युक्तम्। अवधेः—अवधिभूतायाः शरावत्याः प्रागुदक्षिणो देशः, प्राच्यः - प्राच्यपदेन व्यवहर्तव्यः [यः] पश्चिमोत्तरः स उदीच्यः — उदीच्यशब्देन व्यवहर्तव्य इत्यर्थः, केचनामरव्याख्यातारस्तु —— ऐशानीतो नैर्ऋत्यं प्रति वहन्ती पश्चिमाब्धिगामिनी शराबतीति वर्णयन्ति, वृत्तिग्रन्थात् तु नैर्ऋत्याद् 15 ऐशानीं प्रति वहन्ती पूर्वसमुद्रगामिनीति लभ्यते, उभयथापि प्रागुदगूगामित्वेन विवाद इति एतेन व्याख्यातमेतद् यत् शरावत्याः प्रागुदक्षिणपार्श्वस्थो देशः प्राग्देश इति ।
I
उदाहरति---पणीपचनीय इत्यादिना, एणीपचने भवः -- एणीपचनीयः, “ दोरीयः " [६.३.३२. ] इति 20 ईयः । एवं गोनर्दे भवः -- गोनर्दीयः, भोजकटे भवः भोजकटीयः, कोशवृक्षे भवः - कोशवृक्षीयः, गोमयहृदे भवः - गोमयहूदीयः, वाहीकेषु बाधकः "क- खोपान्त्य ० " [ ६.३.५९.] इतीयः । एकचक्रे भवः एकचक्रकः, "रोपान्त्यात् [६.३.४२.] इत्यकञ् । क्रोडशब्दस्य स्वाङ्गवाचित्वेऽपि प्राग्देशे वर्तमानस्य दुसंशा भवतीति दर्शयितुमाह- क्रोड नाम प्राग्ग्रामस्तत्र भवः क्रोडीयः, एवं देवदत्तशब्दस्य पुंसि वर्तमानत्वेऽपि प्राग्देशे वर्तमानस्य दुसंज्ञा भवति, तदाह- देवदत्तं नाम प्राग्ग्रामः इति, देवदत्ते भवा इति वाक्ये “ काश्यादेः” [६.३.३५.] इति णिके दैवदत्तिका, इकणि च -- दैवदत्तिकी इति भवति, तदाह-देवदत्तं नाम प्रोग्राम इत्यादि ।
30
25
|
" प्राचि" इति पृथग्योगकरणसामर्थ्यात् एवकाररहितमेव 'देशे' इति पदमनुवर्तिष्यते, किं तदननुवृत्तिफलकेन, 40 देशग्रहणेनेह कृतेनेति, यदि क्षेत्रकारसम्बद्धं देशग्रहणमिहानुवर्तेत, तदा 'प्राचि' इति पृथग्योगकरणमेव निरर्थकं स्यात्, पूर्वेण सामान्यतो देशमाने दुसंशाविधानादिति चेत् ? सत्यम् --- 'प्राचि' इति कृते सूत्रसामर्थ्यात् प्राचि कालेऽपि वर्तमानस्य दुसंज्ञायां 45 भवाद्यर्थे " दोरीयः " [ ६.३.३२. ] इति स्यादित्या - शङ्कानिवृत्तये देशग्रहणस्यावश्यकत्वात् । यद्यपि प्राकालवाची न कोऽपि तादृशः शब्दः समुपलभ्यते यस्य स्वरेष्वादिरेदोद् भवेत्, ततश्चानिष्टप्रसङ्गाभावेन देशग्रहणमनावश्यकमिति वक्तुं शक्यते, यथापि प्राकूपदस्य काल- 50 देशोभयवाचकस्य दर्शनात् संदेहः स्यात्-इह कस्य ग्रहणमिति, तन्नित्यर्थं देशग्रहणस्यावश्यकत्वमेवेति तात्पर्यम् । ननु पूर्वसूत्रेण सामान्यतो देशार्थे वर्तमानस्य दुशा विहर्तव, सामान्यमध्ये च विशेषसमुदायस्य प्रविष्टत्वात् तेनैव सिद्धे किमनेन सूत्रेणेत्यत आह- देश एवेति 55. नियमनिवृत्यर्थं वचनमिति, अयमाशयः पूर्वसूत्रेण देशान्यार्थनिरूपितवृत्तिमत्वाभाववत एव देशवाचकस्य संशाविधानात् क्रोड - देवतादिशब्दानां च देशादेशो भयवृत्तित्वात् तेन संज्ञा न स्यात् इत्येतादृशप्राग्देशवाचिशब्दानां संज्ञासिद्धयर्थमस्य वचनस्यावश्यकत्वात् । प्राणिनीयास्तु 60 “ एङ् प्राचां देशे " [ १.१.७५.] इति सूत्रे प्राचां ग्रहणस्य प्रागाचार्यपरत्वमाश्रित्य सामान्यतो [देशमात्रवृत्तेः ] एदोदादेः शब्दस्य दु [वृद्ध ] संज्ञां साधयन्ति । जयादित्यस्तु [ काशिकाकर्ता | प्राचामित्यस्याचार्यपरत्वे तस्य सम्बन्धाय मतेनेति पदमध्याहरणीयमिति गौरवमिति 65 प्राचां ग्रहस्य देशविशेषणत्वमेवेति मन्यन्ते, तन्मते च पूर्वसूत्रोदाहरणीभूतवाहीकोदग्ग्रामादीनां संज्ञा न सिध्यतीति न्यूनता, तत् सर्वमालोच्याचार्य हेमचन्द्रसूरीशेन सूत्रद्वयेन सर्व संगृहीतमिति विशदं प्रतिभातितराम् ॥६.१.१०.
वाद्यात् ||६|१|११||
70 त०प्र०-या इति च आधादिति च द्वितयमधिकृतं वेदितव्यम् । तत्र याऽधिकारादित ऊर्ध्वं वक्ष्यमाणाः प्रत्यया विकल्प्यन्ते । तेन पक्षे यथाप्राप्तं समासश्च भवति । उपगोंरपत्यम् उपग्वपत्यम् इति । उत्सर्गरूपस्तु 15 युक्तत्वात्, ततश्च तन्निवृत्त्यर्थं देशग्रहणम् । ननु | तद्धितोऽपवादविषये 'पीला साल्वामण्डूकदा
नन्वत्र " प्राचि " इत्येतावदेव सून्यतां देशग्रहणं व्यर्थं पूर्वसूत्रादेव तदनुवृत्तिलाभादित्यत आह-- पूर्वकं 35 देश ग्रहणमित्यादि, एवकारेण सम्बद्धमिति - देश एवं वर्तमानस्येत्यर्थे हि देशेवकारयोः सम्बन्धी नियतः, तत्र देशपदानुवृत्तावेक्कारोऽप्यनुवर्तेत एकार्थेन
"Aho Shrutgyanam"

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 296