Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
.
कलिकालसर्पज्ञश्रीहेमचन्द्रसरिभगवत्प्रणीते . [पा० १. सू० ९. ] संशस्य विज्ञायतेत्येतदर्थमेव स्वरेनिति क्रियत इत्याशयः, | "पश्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः । अन्यथा 'यस्य वृद्धिरादिः' इतीयतैव सिद्धेः वृद्धिसंज्ञायाः वाहीका नाम ते देशा न तत्र दिवस वसेत् ।।" इति । 40 स्वरमात्रस्य विधानात् । आदिरिति किमिति-- एतेन धर्मबहिर्भूतल्वात् तस्य वाहीकत्वं यौगिकमपि 'वृदिर्यस्य स्वरेषु' इतीयदेव सूत्रमस्त्विति भावः। तथा
बहिषष्टीकणू चेत्यनुशासनात् । श्लोकार्थस्तु-सिन्धुर्नदः 5 च यस्य समुदायस्य यत्र वापि वृद्धिः स्यात् तस्य दुसंज्ञा षष्ठो यासां तथाभूतानां पञ्चानां शतविपाशेरावती वितस्ता स्यात्, एवं च 'सभासम्पयन 'शब्दस्य दुसंज्ञायां चन्द्रभागेति नामभिः ख्यातानां नदीनामन्तरं मध्यभाग ये भवाद्यर्थे “दोरीयः' इति ल्यादिति दोषः, ततश्च सणि समाश्रितास्तत्र स्थिता इत्यर्थः, ते देशा वाहीफा, नामेति 45 पदानीह सार्थकानीति तात्पर्यम् ॥६।१८।।
वास्याहगारे, तत्र-तेषु देशेषु दिवसं न वसेत् एक__एदोद्देश एवेयादौ ॥१९॥
दिनमात्रमवि निवासं न कुर्यात, एकदिननियासेनापि तदीयं
संसर्गाद् धर्महानिः सम्भवति, का कथाऽधिकनिवासस्य ? 10 त०प्र०-देश एव वर्तमानस्य यस्य | वाहीकशब्दस्य व्युत्पत्त्यन्तरं तस्य देशस्यापवित्रकारणदर्शन
शब्दस्य स्वरेष्वादिः स्वर एकार ओकारो परं तत्रैव [महाभारते कर्णपर्वणि दर्शितम् , तथाहि- या भवति स ईयादौ प्रत्यये विधातव्ये दुसंज्ञो
"घहिकश्च वाहीकश्च विपाशायां पिशाचकौ । भवति । सैपुरिका, सैपुरिकी। स्कौनगरिका,
तयोरपत्यं वाहीका नेषा. सृष्टिः प्रजापतेः ।" स्कौनगरिकी। सेपुरं स्कोनगरं च वाहीक15. प्रामौ । देश इति किम् ? दैववाचकं नन्ध
तथा च विपाशानदीतटनिवासिपिशाचप्रसतरवाद ध्ययनम् । एवकारोऽन्यत्र वृत्तिव्यवच्छेदार्थः।
बाहीकदेशो धर्मबाह्य इति तात्पर्यम् । तेन देशेऽन्यत्र च धर्तमानस्य न भवति।
पदकृत्यं पृच्छतिः-देश- इति । किंमिति, 55 क्रोड नामोदग्ग्रामस्तत्र भवः क्रौडः। देवदतं | उत्तरयति-दैववाचक नन्द्यध्ययनमितिः-देवान् वतीति
नाम वाहीकग्रामस्त भवः देवदत्तः । कोड- | कर्मण्युपपदे बाहुलकाण्णप्रत्यये----देववाचक इति, 20 शब्दः स्थाङ्गेऽपि वर्तते । देवदत्तशब्दः पुंस्यपि देववाचकनामा नन्दीसूत्रप्रणेता पूर्वधरः, तेन कृते क्रियाशब्दश्च । ईयादाविति किम् ? आयनि- प्रोक्त वाऽर्थेऽस्याप्राप्त्या दुसंशाभावेऽणि देवाचकमिति आदौ न भवति ॥९॥
भवति, देशग्रहणाभावेऽपि दुसंशायामीयापत्तेरिति भावः । ०० श०म० न्यासानुसन्धानम्-एदो।एच्च | देशवाचकत्वाभावबोधनायव विशेष्य निर्दिशति-नन्ध-- ओच्चानयोः समाहारः-एदोत्, 'वृद्धिः स्वरेष्वादिः' ध्ययनमिति-'टुनदु समृद्धौ' पञ्चज्ञानात्मिकाः समृद्धि:25 'दुः' इति चानुवर्तते । देशे इति वृत्त्यपेक्षमधिकरण- नन्दी पञ्चज्ञानात्मकसमृद्धिप्रतिपादक शास्त्रं मन्दी,
मित्याह-वर्तमानस्येति । ईयादायिति-ईय आदिः | तदात्मकमध्ययनमिति नन्द्यध्ययनमित्यर्थः । ननु विनाऽप्येप्रथमो यस्य स ईयादिस्तस्मिन् , ईयप्रभृतौ शषिके प्रत्यये | वकारं देशवाचकस्यैव संज्ञा भविष्यतीत्येवकारो व्यर्थ एव विधातव्येऽनेन संज्ञा भवतीत्यर्थः। तत्फलं पदकृत्यप्रद- इत्यत्राह--एवकारोऽन्यत्र वृत्तिव्यवच्छेदार्थः
शनावसरे स्वयमेव प्रकटयिष्यति । उदाहरति-सैपुरिका, | इति अन्यत्र-अन्यस्मिन्नथे, वृत्तिः वर्तन पद-पदार्थयोः 30.सैपुरिकी इति–सिन्वन्तीति विचि गुणे च-सेशब्दः, / सम्बन्धविशेषो वा, व्यवच्छेदो व्यावर्तनम् , अन्यत्र वृत्ते
सयां पुरं-सेपुरम्, तत्र भवा “ ब्यादिभ्यो पिकणो" [यवच्छेदोऽन्यत्र वृत्तिव्यवच्छेदः, स एवार्थः प्रयोजन [६.३.३४.) इत्यधिकारे “वाहीकेषु ग्रामात् [६.३.३६.] | यस्येत्यर्थे एकमेव पदम् , पृथक् पदत्वेऽन्यत्रत्यस्य वृत्या 70 इति णिके-सैपुरिका, इकणि च डन्या-सैपुरिकीति । सहानन्वयापत्तेः, वृत्तिपदस्य पदान्तरेण रहावयेऽभ्यु
एवं-स्कोनगरे भवा-स्कौनगरिका, स्कौनगरिकी। पगम्यमाने व्यवच्छेदेन सहासामर्थ्यात् समासो न स्यात 25 उदाहरणस्य देशार्थत्वं दर्शयति-सेपुरं स्कोनगरं | 'सापेक्षमसमर्थम्' इति न्यायातू, पदान्तरसापेक्षं पदं थ शहीकग्रामौ इति । वाहीकदेशश्च महाभारते
यामा इति । वाहाकदशश्च महाभारत | समासादिपदविधीन् प्राप्तुं नालम् , यथा--दस्य राज्ञः कर्णपर्वणीत्थमुक्त:
) पुरुषः इति, अत्र राजशन्दस्य ऋविशेषणसापेक्षत्वात् 75
"Aho Shrutgyanam"

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 296