Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
-
-
कलिकालसर्वज्ञधीहेमचन्द्रसरिभगवत्प्रणीत पा० १. सू० ७. ] यूनः कुत्सायां पक्षे युषत्वं निवर्त्यते तत्र सूचयन्नाह वृत्तिकृत्या संज्ञेत्यादि । संव्यवहावृद्धप्रत्ययेनाभिधानं भवति ! गार्यस्यापत्ययुवा | रायेति-सम्यग् व्यवहारः संव्यवहारोऽसंदिग्धो व्यपदेश- 40 कुत्सितो गार्यः गाग्ायणो वा जाल्मः। स्तस्मै, सम्यकूतया व्यवहर्तुमित्यर्थः"तुमोऽथे भाववचनात्" गुर्वायत्तो भूत्वा स्वतन्त्रो यः स एवमुच्यते । [२.२.६१.] इति चतुर्थी, अस्ति च संव्यवहरणमित्यर्थे 5 कुत्साया अन्यत्र गाायण एव । वृद्धस्य भावघअन्तः संव्यवहारशब्दः । हठान्नियुज्यते इतिचार्चायां पक्षे युवत्यं प्राप्यते । तत्र युवप्रत्य- नामवेयमतं यौगिकमर्थ संझिनि घटमानमनपेक्ष्य स्वेच्छया येनाभिधानं भवति । गर्गस्यापत्यं वृद्धचितं स्वपुत्रादिकं व्यवहारार्थ [आह्वानाद्यर्थ] कयाचित् संशया 45 तत्रभवान् गाायणः गायों वा। अर्चाया | योजयति जनकः, सा संज्ञा हठान्नियुक्तेति मन्यन्ते ।
अन्यत्र गार्ग्य एव । अस्त्रीत्येव ? गर्गस्यापत्यं | तामेवोद्दिश्य दुःसंज्ञा विधीयत इत्याह-सा दुसंज्ञा वा 10 पौत्रादि स्त्री गार्गी ॥
भवतीति। संज्ञापलमुदाहरणमुखेनाह-देवदत्तीयाः, श०म० न्यासानुसन्धानम्-युव० । युवा च
देवदत्ताः इति, यद्यपि देवा अस्मै देयासुरित्याशीर्वादावृद्धं चानयोः समाहार:-युववृद्धम् , कुत्सा चार्चा
स्मको योगार्थाऽप्यत्र देवदत्तशब्दस्य सम्भवति, तथापि 56 चानयोः समाहारः कुत्सार्चम् , तस्मिन् कुत्साचे, अत्र | तमनपेक्ष्य केनचित् पित्रा स्यपुत्रो देवदत्तसंज्ञया व्यपदिश्यत यथासंख्यमन्वयात्-यूनः कुत्सायाम, वृद्धल्य चार्चाया
इति भवति तत्र दे दत्तराब्दो हठान्नियुक्तः । 'देवदत्तस्य 15 वैकल्पिकी युवसंज्ञा विधीयते, तेन यूनः पक्षे वृद्धसंज्ञायां
इमे' इत्यर्थे शेषाधिकारीयेण “ दोरीयः "[६.३.३२.] तस्मिन् निमित्तक एवं प्रत्ययः, युवत्यं हि स्वयंश्ये
इत्यनेन ईयप्रत्यये-'देवदत्तीयाः' इति, पक्षेऽणिज्यायोभ्रातरि अन्यस्मिन् वा वयःस्थानाधिके सपिण्डे
'देवदत्ताः' इति रूपद्वयं न सिध्यति । एवं-सिद्धसेनीयाः,55 जीवति विधीयते, तत्र यूनः स्वयंश्यादिगुरुजनानुकूल
सैद्धसेना इति-अत्रापि सिद्धा सर्वस्मिन् संग्रामे विजयिनी माचरणं प्रशस्यं तद्विपरीताचरणं निन्द्यम् । तथा च
सेना यस्येति सिद्धसेन राब्दोऽपि योगार्थेनापि युज्यते, गुरुजनप्रतिकूलाचरणात् स तान् मृतानिव सम्भावयति,
तथापि सेनायां स्वनियुक्तयोग्यतयाऽसे शून्यः सर्वथाततश्च तेषु मृतेषु तस्य वृद्धसंहबोचितेति पक्षे स विज्ञायते।
ऽसम्भाविततदर्थवृत्तिमपि पुत्र स्विसेननाम्नाऽऽहयति वृद्धश्च गुरु जनाभावात् स्वतन्त्र एव, तस्य गुरुजना
दरिद्रतरोऽपि जनक इति हटादेव नियोगोऽस्य शब्दस्य । 60 भावेऽपि तत्सत्तायामिव तदाज्ञयेय व्यबहरणं-पूजा प्रशंसा,
अस्य च न केनापि प्राप्तत्यप्राप्तव सा विधीयते । ततश्च स गुरुजनान् जीवत इव सम्भावयतीति तेष
दुसंशाविधानस्य फल प्रकरयितुं दुसंज्ञाचिह्नितान् प्रदेशान् 25 जीवत्सु तस्य युवसंशोचितेति पाक्षिकी सा प्राप्यते ।
विधिसूत्राणि] दर्शयति-"दोरीयः" [६.३.३२.] इदं च सर्व वृत्तौ सुस्पष्टमुदाहरणेषु प्रतिपादितमिति
इत्यादयः इति, 'अवृद्धाद् दोर्नवा' [६.१.११०.] व्याख्यानापेक्षम् ॥६॥१५॥
इत्यादय आदिपदग्राह्याः ।।६।१।६।। संज्ञा दुर्वा ॥६॥१६॥
त्यदादिः ॥११॥ त०प्र०-या संज्ञा संव्यवहाराय हटान्नि- ___०प्र०-सर्वाद्यन्तर्गतास्त्यदादयो दुसंज्ञा 30 युज्यते सा दुसंज्ञा धा भवति। देवदत्तीयाः, | भवन्ति । त्यदीयम् । तदीयम् । यदीयम् ।
देवदत्ताः, सिद्धसेनीयाः, सैद्धसेनाः। दुप्रदेशा | इदमीयम् । अदसीयम् । एतदीयम् । एकीयम्। 'दोरीयः [६.३.३१.] इत्यादयः ॥६॥ द्वीयम् । युष्मदीयम् । अस्मदीयम् । किमीयम्। 70
शमन्यासानुसन्धानम्-संज्ञा । अपत्यार्थ- त्यादायनिः। यादायनिः ॥७॥ सम्बद्ध युव-वृद्धसंशे विधाय शब्दसम्बद्धां संज्ञामाख्या- | श०म० न्यासानुसन्धानम्-त्यदा०। दुरित्यतुमुपक्रमतेऽनेन सूत्रेण । तत्र संज्ञायतेऽनयेति करणेऽथें नुवर्तते। त्यदादिरिति-एकवचनं शब्दसमुदायापेक्षम्, स्थादित्वात् के सम्यग् ज्ञानमित्यर्थं "उपसर्गादातो." त्यान्द आदिर्यस्य स त्यदादिः आदिपदमवययपरम् , तेन [५.१.५६.] इति भावेऽङि स्त्रियां संज्ञाशब्दनिष्पत्तिः। तद्गुणसंविज्ञानो बहुव्रीहिर्लभ्यते । त्यदादिः कुत्र पटित 75 अत्र लक्ष्यानुरोधात् पूर्दैव व्याख्या संज्ञाशब्दस्यापेक्षितेति । इत्याकाङ्क्षायामाह-सर्वाधन्तर्गतास्त्यदादयः इति
"Aho Shrutgyanam"

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 296