Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
कलिकालसर्वाश्रीदेमन्नन्द्रमरिभगवत्प्रणीते [ पा०:१.२ सू०४. ] प्रपौत्रशब्दस्यार्थमाह-प्रपौत्रः पौवापत्यमिति- कलमनुशासनमिति चेत् ? न, यत्र · विशेष्यबालक पत्रस्यापत्यं पौत्रः, प्रगतः कारणतया पौत्रमिति प्रपौत्र पदोत्तरविभक्तितात्पर्यविषयसंख्याविरुदसंख्यायाः विशेषण-4 इति व्युत्पत्या प्रपौत्रपदं पौत्रापत्ये योगरूदमिति भावः । | वाचकपदोत्तरविभक्तया अविवक्षितत्वं तत्रैव समानवचनपरमप्रकृतेः पौत्रस्यापि कस्यचित् प्रपौत्रत्वात् तद्व्यावृत्तये | कत्वस्वीकारात्, अन्यथा पूर्वोक्तनियमानुसारं वेदाः 5 आह-परमप्रकृतेश्चतुर्थ इति । अस्त्रीति-नमन्तपर्युदासार्थक | प्रमाणम्' इत्यादेरपि साधुत्वं न स्यात्, अस्ति. चात्र इत्याह-स्त्रीवर्जितमिति । तथा च योऽर्थः सम्पन्नस्तमाह- | विशेष्यवाचकवेदपदोत्तरजस्विभक्तितापयविषयबहुत्वसंख्यास्त्रीवर्जितमित्यादिना भवतीत्यन्तेन ।
विरुद्धकत्वसंख्यायाः विशेषणवाचकप्रमाणपदोत्तरसिविभक्त्या 4: उदाहरति-गाायणः, वात्स्यायनः इति- विवक्षितत्वम्, तत्र हि. स्यर्थकत्वस्य सकलवेदनिहाया . गर्गस्य वत्सस्य चापत्यं युवेत्यर्थे 'वृद्धाद् यूनि'
प्रकृत्यर्थतावच्छेदिकायां प्रमितिकरणतायामन्वयस्य विवक्षित10 [६.१.३०] इति नियमात् पूर्व वृद्धार्थके 'गर्गादेर्या त्यात् । एवमेव 'रक्षोहागमलध्वसन्देहाः प्रयोजनम् इति:।
[६.१.४२] इति यनि, ततो यूनि 'यभित्रः' [६.१. भाष्यप्रयोगः, 'इति त्रयः समुदिता हेतुः इति काव्य ५४.] इत्यायनणि गाायणः, वात्स्यायनः । यंश्य- प्रकाशादिप्रयोगाश्च समर्थनीयाः । सैव गतिरिहापीत्याह- 5 ज्यायोभ्रात्रोग्रहणस्य फलमाह-अन्यस्मिन् जीवति-वचनभेदः पृथगनिमित्तत्वद्योतनार्थः इति । अर्यमाशय:
गार्ग्यः इति-तयोरजीवतोरन्यस्मिन् जीवस्यपि वृद्धव्यपदेश | वश्य-ज्यायोभ्रात्रोर्जीवतोरित्यक्तावुभयत्र सहव निमित्तत्वं 15 एव भवति. सन स्यादित्यर्थः । ज्यायोग्रहणस्य फलमाह- स्यात, तथा च नकस्मिन् जीवति युवसंज्ञा स्यात्, 'कनीयसि भ्रातरि-गाये इति-जीवतीति शेषः । इष्यते चकस्मिन्नपि जीवति, कृते च विशेषणवाचकपदोत्तजीवतीत्यस्य फलमाह-मृते-गार्यः इति-जीवतीत्यत्र | रैकवचने तस्य प्रत्येकस्मिन्नन्वयस्यन् विवक्षितस्वेन भवति 5: 'यद्भावो भावलक्षणम् ' [२.२.१०६.] इति सति । प्रत्येकस्य पार्थक्येन युक्त्यव्यपदेशहेतुस्वम् । एकंचावियोष्टय.. सप्तमी, तदनुसारं 'मृते' इत्यपि सति सप्तम्यन्तम् , वश्ये ) वाचकश्यज्यायोभ्रातृपदोत्तौविभक्तितात्पर्य विषयद्विस्व - 20 ज्यायोभ्रातरि च मृते सति मा. भूद् युरसंज्ञेति तात्पर्यम् , | | संख्याविरुद्धकत्वसंख्याया विशेषणवाचकजीवत्पद्रोचरहि.
प्रपौत्रादिग्रहणस्य फलमाह-पौत्रो गायः इति---अत्र । विभक्त्या विवक्षितत्वेन नेह विशेष्य-विशेषशवाचकपदस्मानपरमप्रकृतेस्तृतीयः पुरुषो विवक्षित इति पौत्रत्वमेव, न तु वचनकत्वनियमप्रसर इति हृदयम् ॥६।१।३।। प्रपौत्रत्यमित्यर्थः। स्त्रीवर्जनस्य फलमाह-खी गार्गीति
सपिण्डे वयःस्थानाधिके जीवद् चा ।।६।१४॥ अत्र वृदाथै यनि गार्यशब्दात् स्त्रियां ‘यो डायन् 25 चवा' इति इयां वैकल्पिकत्वात् डायनागमाभावे 'अस्य- त०प्र०-ययोरेकः पूर्वः सप्तमः पुरुष.. ज्या लुक' (२.४.८६.] इत्यकारलोपे व्यञ्जनात् । स्तावन्योऽज्यस्य: सपिण्डौ । वयो यौवनादि।
तरितस्य २४.८७.7 इति यकारलोपे चीति । स्थानं पिता-पुत्र इत्यादि। परमप्रकृतेः स्त्रीसर्वत्र प्रत्युदाहरणे वृद्धापत्ययनिमित्तक एवं प्रत्ययो न घजित प्रपौत्राधपत्यं वयः स्थानाभ्यां ग्राभ्या- 6
युवापत्यनिमित्तक इति तत्तत्पदाभावे न स्यादिति मप्यधिके सपिण्डे जीवति जीवदेव युवमर्श 30 समुदिताशयः।
वा भवति । पितृव्य पितामहस्य भ्रातरि धा ___ स्वादेतत्-विशेष्य-विशेषणवाचकपदयोरसति विशेषानु
धयोऽधिके जीवति जीवद गाय॑स्यापत्यं
| गार्ग्यः गाायणो था । एवं वात्स्यः, वात्स्याशासने समानवचनकत्वनियमाद् वंश्य-ज्यायोभ्रात्रोरिस्यस्य
यनो था। सपिण्ड इति किम् ? अन्यत्र गार्ग्यः। 7 द्विवचनान्तत्वेन..तविशेषणीभूतस्य, जीवस्पदस्यापि द्विवचनान्तत्वमेव .युक्तमिति · कथमेकवचनेन निर्देशः कृतः,
धयः-स्थानाधिकइति किम् ? वाभ्यामन्यवरेण.
था न्यूने गार्ग्यः । जीवदिति किम् ? मृतो 35 शतं ब्राह्मणाः' इत्यादेः प्रयोगस्य ।
गार्ग्यः जीवतीत्येष ? मृते गार्यः । प्रपौत्रादी-. विशत्याद्या शताद् द्वन्द सा चक्ये द्वन्द्वमययोः । त्येव ? पौत्रो गार्ग्यः । अत्रीत्येव १ श्री इति लिङ्गानुशासनानुकूलत्वात्, नियमे 'असति | गार्गी ॥॥
7 विशेषानुशासनें' इति पदोपादनमिति, नेह तादश किमप्यनु- श०म० न्यासानुसन्धानम्-सपिण्डे० ।
"Aho Shrutgyanam"

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 296