Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 16
________________ कलिकालसर्वक्षश्रीहेमचन्द्रमरिभगवत्प्रणीते पा. १. सू०२.] - यद्यपदार्थपदार्थतावच्छेदकयोरन्वयबोधः प्रामाणिकस्तमेद- 1 गृह्यते। अपत्यशब्दश्च सम्बन्धवाची सम्बन्धिनमाक्षिपति, कूटवत्त्वस्य नियमघटकीभूतपदे निवेशस्यावश्यकत्वात् । तथा | संबन्धी चापत्यवान् , स च पौत्रेण प्रत्यासत्या परमचास्यत्र पदार्थयोनियमघटफवाभावान्न दोष इति विमर्शः। प्रकृतिरिति विज्ञायते. पौत्रादीति विशेषणं चापत्यमाक्षिप संशाफलमुदाहरति-औपगवः इति-उपगता गावो | तीरयुक्तम् , तदेव चोद्देश्यम् , तथा च परमप्रकृतिनिरू5 यस्यासौ-उपगुः, कश्चित् परमप्रकृतिः, तस्यापत्यमित्यर्थे पितापत्यत्ववतः पौत्रादीनुद्दिश्य धृदसंज्ञाऽनेन विधीयते 45 विहितस्याणस्तदितसंशया 'वृदिः स्वरेण्यादेणिति तदिते' इति लभ्यते, तदाह-परमप्रकृतरित्यस्य विशेष्यत्वे हि [७.४.१.] इत्यादिस्यरस्य वृदो-औपगवः; एवं कपटुर्नाम | विशेषणभूतस्यापत्यापत्यवच्छब्दस्य विशेष्य पारतन्त्र्येण स्त्रीकश्चित् परमप्रकृतिः, तस्यापत्यमित्यर्थेऽणि तद्धितसंशया- | त्यापत्त्या 'अपत्यवत्याः' इति प्रयोक्तव्यं स्यात् । परमा ऽऽद्यस्वरवृदो-कापटवः इति, उभयत्र तद्रितसंशयाऽणि । प्रकृष्य प्रकृतिः परमप्रकृतिः, यतः पुरुषात् परोऽन्यो न 10 परे उवर्णस्यावादेशः। संशासत्राणां विधिप्रदेशोपकारकत्वेन ! ज्ञायते स परमप्रकृतिरिति व्यपदिश्यते । यद्यपि पितामह तदितप्रदेशान्-तद्धितसंज्ञाचिहितविधिप्रदेशान् दर्शयति- | प्रपितामहादिपरम्पराभेदेन वृद्धसन्तानस्यानन्यं तथापि तद्धितप्रदेशाः-"ऋतो रस्तद्धिते"१.२.२६.1 यन्नाम्ना कुलं व्यपदिश्यते सैव परमप्रकृतिरिति व्यपदिइत्यादयः इति । अयमाशयः-संज्ञासूत्राणां विधिसूत्रो श्यते ततः पूर्वेषां पुरुषाणामसंनिहितत्वात् परेषां च पकारकत्वेन विधिसत्रेण सईकवाक्यतया बोधकत्यम्, तथा परमत्वेनाविवक्षितत्वात्, एतरसंशायां च विवक्षाया एव । 15 च "ऋतो रस्तदिते' इत्यादिविधिप्रदेशे 'तद्रितोऽणादिः' | तन्प्रत्वात् । इत्यस्योपस्थित्या-अणादिप्रत्ययाभिन्नतद्रितसंज्ञकप्रत्ययाव्य- उक्त हि भाष्ये [४.१. ६२.] पौत्रप्रभृतेत्रिवहितपूर्वस्य ऋतो रो भवतीत्यादिक्रमेण लक्ष्यसंस्कारको | संज्ञायां यस्यापत्यं विवक्ष्यते तस्य पौत्रप्रभृति गोप्रसंशं वाक्यार्थबोधः । एतेन संज्ञाकरणस्य प्रयोजनमपि | भवतीति वक्तव्यम्' इति वृद्धस्यैव गोत्रसंशा पाणिनीयानाम् ] प्रतिपादितं भवति । 'लघ्वर्थ हि संज्ञाकरणम्' इति । एतदाशयो भट्टोजिदीक्षितेन प्रकटीकृतः शब्दकौस्तुभे- 60 भाष्याधुत्तया लघुनोपायेन महतः प्रत्ययसमूहस्य तत्तद्विधि महता प्रत्ययसमूहस्य तत्तद्विधि- | 'अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंशं स्यात् इति प्रदेशेषु समुपस्थापनार्था तद्धितसंशति पर्यवसितम् ।। | | वक्तव्यम् ] अपत्यत्वेन विविक्षितं [इति ] किम् । ६।१।१।। वस्तुतः पौत्रप्रभृतेगर्गस्य मा भूत्' इति ! [सोऽपि हिं पौत्रादि वृद्धम् ॥६॥१॥२॥ कस्यचित् पौत्र इति संज्ञाप्राप्तिरित्याशयः] नन्वस्तु । 25 त०प्र०--परमप्रकृतेः अपत्यवतो यत् | गर्गस्यापि वृद्धसंज्ञा का हानिरिति चेत् १ न, तस्मादनन्तपौत्राधपत्यं तद् वृद्धसंज्ञ भवति । गर्गस्यापत्यं रापत्ये युवापत्ये प्रत्ययो न स्यात्, "आद्यात्" पौत्रादि गार्ग्यः । एवम् वात्स्यः । पौत्रादीति [६.१.२९.] इति नियमात्, तस्माद् यः परमप्रकृतित्वेन किम् ? अनन्तरापत्ये गार्गिः, यात्सिः इत्येव विवक्षितस्तत् पौत्रादिरेव वृद्धसंजेति मन्तव्यम् । ननु "आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी। 5 भवति । पौत्रस्यापत्यत्वात् तदाधपत्यमेव 30 विज्ञायते । वृद्धप्रदेशाः 'वृद्धाद् युनि' । आहुर्दुहितर सर्वेऽपत्य तोकं तयोः समे॥" [६.१.३०.] इत्यादयः ॥२॥ इत्यादिकोशादपत्यशब्दस्य पुत्रायें रूढत्वेन कथ श०म० न्यासानुसन्धानम्-पौत्रा० । तद्धित- | 'पौत्रादि अपत्यम्' इति सामानाधिकरण्येन निर्देष्टं प्रत्ययानां प्रकृतिसम्बदार्थबोधकत्वेन सम्बन्धेषु च जन्य शक्यत इति चेत् १ न, अपत्यशब्दस्य यौगिकत्वेन ताहश35 जनकभावाख्यापत्यसंबन्धस्य सर्वाभ्यहितत्वेनापत्यार्थका एव | योगार्थस्य पौत्रादिसाधारण्येन सामानाधिकरण्यनिर्देशस्यो-7: प्रत्ययाः पूर्व वक्ष्यन्ते। अपत्यसंबन्धस्य सान्तरान्तराभेदेन | चितत्वात्, यद भाष्यम्-अपतनादपत्यमिति, न पतन्यनेन द्विधा समुपलभ्यमानत्वात् तदनुरूपं वृद-युवसंज्ञायं व्याच- | नरके पूर्वजास्तदपत्यमित्यर्थः, पितामहादयोऽप्यपत्येन क्षमाण आदी परमप्रकृतिनिबन्धनत्वेनाभ्यहितां वृद्धसंज्ञा- संबध्यन्ते, पौत्रादयोऽपि हि नरकादुदर्तार इति । एवं च माह-पौत्रादि वृद्धमिति-पौत्र आदिर्यस्य तत् पौत्रादि, कृत्युक्तोऽर्थः सूपपन्नः । 40 तद् गुणसंविज्ञानो बहुव्रीहिः, पौत्रश्वापरयमतस्तदादि अपत्यमेव । उदाहरति-गार्य इति–गर्गस्यापत्यं पौत्रादीत्यर्थे 80 66 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 296