Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 15
________________ ॥ अहँ ॥ आशैशवशीलशालिने श्रीनेमीश्वराय नमो नमः। कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीतं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । स्वोपज्ञतत्यप्रकाशिकाभिधबृहपृत्ति-स्योपज्ञतत्त्वप्रकाशिकाप्रकाश शब्दमहार्णवन्यासाभिधगृहन्न्याससंवलितम् । TI. . ॥ अहँ ॥ तद्धितशब्दार्थ एष्वनुगत इति महासंयमन्वर्था संशति यावदिति सचयति । तद्धितशब्दव्यत्पत्तिमाह न्यासकार:- 20 'महत्याः संज्ञायाः करणं एतत्प्रयोजनम्'-अन्वर्थसंशा यथा षष्ठोऽध्यायः।। विशायेत 'तेभ्यो हितास्तद्धिताः' इति । तदित्यनेन लौकिका वैदिकाश्च शब्दाः प्रत्यवमृश्यन्ते, तेषां व्युत्पाद्यत्वेन. प्रकृततत्र प्रथमपादः । त्वात्, तेन तत्रैव भवन्त्यणादयो यत्र भवन्तस्तेषामुपकारिणो 10 तद्धितोष्णादिः ॥६॥१॥१॥ भवन्ति, नान्यत्रेति, तेनाभिधानलक्षण तदितानामुपपन्नं. 35 भवतीति ['तद्धिताः' पा०सू० ४.१.७६.] जैनेन्द्रस्तुत० प्र०-अणादिः प्रत्ययो य इत ऊर्व तस्मै लौकिक-वैदिकसन्दर्भाय हितस्तादतः' इत्याहु । पक्ष्यते स तद्धितसंज्ञो विज्ञेयः। औपगवः।। कापटवः । तद्धित प्रदेशा:'ऋतो रस्तद्धिते' उत्पलस्तु-'ताभ्यः प्रकृतिभ्यो हितस्तरितः' झ्याचष्टे । [१.२.२६.] इत्यादयः ॥१॥ हितादिभिः' [३.१.७१.] इति समासेन चास्य तद्धितशब्दस्य निष्पत्तिः । स्यादेतत्-अणादिरित्येकक्चमान्तविशेषणेन-40 15 अथ षष्ठोऽध्यायः । प्रत्यय इत्येकवचनान्त एव विशेष्यमध्याहार्यम् । ततश्च श० म० न्यासानुसन्धानम्-तद्वितो. तदगुणसंविज्ञानेऽप्यणू-ज्ययोरेव तदितसंज्ञा स्यान्नान्येषासफलनामप्रकृतिभूतधातुसंबद्धप्रत्ययान् उक्तवाऽग्रे नामसंबद्ध- मुद्देश्यकोटावप्रवेशादिति चेत् ? न, जाताकत्वस्याम्बयप्रत्ययान् आचक्षाणस्तेषामेकरूपेण निर्देशाय तत्संज्ञामाह- विवक्षणात्,प्रत्ययपदोत्तरस्यार्थभूतमेकप्रकृत्यर्थतावच्छेदके तद्धितोऽणादिरिति । नात्र व्याकरणान्तरवत् तद्धिता- | प्रत्ययत्वेऽन्वेतीति तात्पर्यात् । तथा चापाप्रभृतिः प्रत्य-45 30 धिकारः, मध्येऽन्यप्रकरणानामपि सत्त्वात्, किन्तु वक्ष्यमाणान् यत्वावच्छिन्न उद्देश्य इति नाध्यापकत्वं लक्षणस्य । ननु अणादीन् प्रत्ययान् उद्दिश्य संज्ञाविशेषोऽनेन विधीयते । विवक्षा हि तेन रूपेण यतुं वक्तुरिच्छा, सा चोच्चारिते तदाह-अणादिः प्रत्ययो य इत्यादिना, अण् आदि- पदे एव भवितुमर्हति, प्रत्ययपदं च नोच्चरित, किन्तु यस्येत्यणादिरिति तदगुणसंविशानो बहब्रीहिः । अण । विशेषणबलाध्याहतम् , तथा च कथं तत्र वक चैतत्प्रफरणस्थः 'प्रागू जितादण' [६.१.१३.] इत्यधिकृत | निश्चेतुं शक्येति चेत् १ न, साभिप्रायविशेषणेन लक्ष्यानु- 50 25 एवं गृह्यते प्रफरणाद् व्याख्यानाच, न तु 'कर्मणोऽण् । रोधेन चानुच्चारितेऽपि वक्तुरिच्छावधारणात् । न: च [५.१.७२.] इत्याविना विहितः, तेन च नातिप्रसङ्गः। ‘पदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेन' इति तदेव ध्वनयन्नाह-इत ऊर्य वक्ष्यते इति। 'तद्धित' व्युत्पत्या सिपदार्थस्यैकत्वस्य प्रत्ययपदार्थकदेशे प्रत्ययरखे संको विज्ञेय इति-विशिष्य ज्ञेयो विज्ञेयः, एतेन ! कथमन्वय इति वाच्यम् , बहुतरप्रामाणिकप्रयोगगनुरोधेन "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 296