Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
-
[ पा० १. सू० ८. श्रीसिद्भहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । सर्व आदिः प्रथमो येषां शब्दानां ते सर्वादयः, तेषामन्तः- [२.२.१०९.) इति विहिता निर्धारणार्था सप्तमी, तथा मध्ये गताः-पटिता इत्यर्थः, तथा च सर्वादिगणपटितेषु च योऽर्थः सम्पन्नस्तमाह-यस्य शब्दस्येति, अप- 40 त्यदशब्दमारभ्य गणान्तं यावत् [किमशब्दपर्यन्तमितिमाशयः यस्य शब्दस्य सम्बन्धिषु स्वरेषु मध्ये
यावत्] शब्दसमुदायस्त्यदादिपदेनोच्यते, तमुद्दिश्यात्र दुसंशा | आदिः स्वरो वृद्धिसंज्ञको भवति स दुसंक्ष 5 विधीयत इत्यर्थः । त्यदादयश्च सर्वेषां नामानि-सर्व- | इत्युक्त्या नियमतः प्रतीयते यत् कस्यचन समुदायस्येय नामानीत्यन्वर्थसंज्ञकल्यात् सर्वनामधेयानीति स्विमते सर्वमादी- संज्ञा विधीयत इति । आदिशब्द इहोपक्रमार्थो वर्तते, यत एभिरिति सर्वादय इति संज्ञात्वाभावात् पूर्वेणाप्राप्ता | उपक्रम्यत इत्युपक्रमः प्रथमत उच्चारित इत्यर्थः । ननु 45 तेषां संज्ञाऽनेन विधीयते ।।
स्वरेष्विति बहुवचन निर्देशाद् यस्मिन् समुदाये बहवः ___ उदाहरति-त्यदीय मित्यादिना, त्यस्य, त्ययोः, | स्वराः स्युस्तत्रवेयं संज्ञा प्रवर्तेत, न तु शालादिशब्देषु 10 त्येषां या इदमिति-त्यदीयमिति, एवरूपेणाग्रेऽपि विग्रहः । तेषां द्विस्वरत्वादिति चेत्, न, स्वरौ च स्वराश्चेति
दुसंज्ञाप्रसिद्ध शैषिकमीयप्रत्ययभुदाहृत्यापत्याधिकारस्थमपि द्विवचन-बहुवचनयोरुभयोरप्येकशेषेण निर्दिष्टत्यात्, तेनैकस्मृतिविषयभूतमुदाहरति-त्यादायमिरित्यादिना-यस्या- स्वरस्यापि नाम्नो व्यपदेशिवद्भावेन दुसंज्ञा भवति, 50 पत्यमित्याद्यर्थे “अवृद्धाद् दोर्नवा" [६.१.११०.] इत्याय- ज्ञा ब्राह्मणी तस्या अयमित्यर्थे 'शीयः' इति शब्दकौस्तुभनिप्रत्यये आद्यस्वरवृदो स्यादायनिरिस्यादयः साधवः । कारः ।। 15 अत्रोदाहरणसमूहमध्ये भवदीयमिति नोदाहृतं तत्र दुसंज्ञा- उदाहरति-आम्रगुप्तायनिरिति-आम्रगुप्त
निमित्तकेयप्रत्ययाभावात्, तत्र हि भवतोरिकणीयसौ' स्यापत्यमिति “अवृद्धाद् दोर्नवा" [६.१.११०.] [६.३.३०.] इति प्रतिपदोक्तस्येयसो विधानातू, ईयप्रत्यये इत्यायनिन, एवं-शालागुप्तस्यापद-शालागुप्ता-55 च पदल्वाभावात् "धुटस्तृतीयः" (२.१.७६.1 इति | यनिः । आग्बष्ठानां राष्ट्रस्य राजा, आम्बष्ठस्य राशोऽपत्यं
तृतीयो न स्यात्, ईयसि च सित्त्यात "नाम सिदव्यञ्जने" | वेति “दुनादि०" [६.१.११८.] इति ध्ये-आम्ब20 [१.१.२१.] इति पदत्वं भवति, अपत्ये तु भावतायनिरिति ष्ठथः । शालायां भवो जातो वेति “दोरीयः" भविष्यत्येव यद्यभिधानमस्तीति ज्ञेयम् ॥६॥१७॥ [६.३.३२.] इति शैषिके ईये-शालीयः, एवं
मालायां भवो जातो वा-मालीयः । इतिकस्यापत्यं वृदमिति 60 वृद्धिर्यस्य स्वरेष्वादिः ॥८॥
नडाचायनण, तस्य छात्र इति कृते “गोत्राददण्ड." त०प्र०-यस्य शब्दस्य स्यरेषु मध्ये । [६.३.१६९.] इत्यकम् न शिष्यवर्जनात्, ततो "दोरीयः" आदिः स्वरो वृद्धसंज्ञो भवति स शब्दो] [६.३.३२. हतीये-पेतिकायनीयः, एवं हि उप25 दुसंज्ञो भवति । आम्रगुप्तायनिः । शालगुप्ता- गोरपत्यमित्यणि-औपगवः, तस्यायं छात्र इति-औपयनिः। आम्बष्ठ्यः । शालीयः। मालीयः।। गधीयः इति ।
65 ऐतीकायनीयः। औपगयीयः। वृद्धिरिति किम्? पदकत्यं पृच्छति-वृद्धिरिति किमिति-'यस्य दत्तस्येमे दाताः । अत्र स्वरेष्यादिः अकारो- | स्वरस्यादिः' इत्येतावदेव सूत्रमस्त्विति शङ्का । एवं सति
ऽस्तीति दुसंज्ञा स्यात्, शालीया इत्यादिषु तु | निर्धारणत्वोपपत्तये आदिरित्यावर्तते-यस्य स्वरेष्यादिः 30 न स्यादिति वृद्धिग्रहणम् । यस्येति संक्षि-अकारः] आदिः स्यादित्येवार्थः स्यात्, तथा च दत्त
निर्देशार्थम् । अनेन हि स प्रत्याक्षिप्यते ।। स्येमे दात्ता इत्यादौ दत्तशब्दस्य दुसंशा स्यात्, न तु 70 स्यरेष्विति व्यञ्जनानपेक्षया बुद्धिसैनिकृष्टस्थर-1 शालादिशब्दस्येति शालीयाद्यसिद्धिः स्यादित्याशयेनोत्तरयति संनिवेशापेक्षमादित्यं यथा विज्ञायेतेत्येव- | दत्तस्येमे इत्यादिना । नम्वेवमपि शालादिशब्दानां कथं
मर्थम् । तेन व्यञ्जनादेरपि दुसंज्ञा सिद्धा दुसंज्ञा भवति, न ह्येषां वृद्धिसंज्ञक आदिः, किं तहिं ? 35 भवति । आविरिति किम् ? सभासन्नय ने
व्यञ्जनमिति चेत् १ अत्राह-स्यरेष्विति व्यञ्जनानभवः साभासन्नयनः ||
पेक्षयेत्या दिना, अयं भावः-समुदाये सतामपि व्यञ्ज- 75 शमन्यासानुसन्धानम्-वृद्धि । यस्येति- नानामविद्यमानवद् बुद्धिमाश्रित्य केवल स्वरसन्निवेशमेव सम्बन्धसामान्ये षष्ठी, स्वरेष्विति 'सप्तमी चाविभागे." | बुद्धया परिकस्य तस्य सन्निवेशस्यादित्वं प्रथमत्वं वृद्धि
"Aho Shrutgyanam"

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 296