Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 19
________________ 20 -- मृतस्य वा प्रपौत्रादेर्युवसंज्ञा नियतो पूर्वसूत्रेण प्रत्यपादि, सांप्रतं तयोरन्यस्मिन् सपिण्डे जीवति जीवतः पाक्षिक युवसंज्ञामाख्यातुं सूत्रमिदम् । तत्र 'सपिण्डे' 'वय:5 स्थानाधिके' इति पदयोर्व्याख्यानमाह-ययोरेक. इत्यादिना, ययोः सपिण्डत्वेन ग्राह्ययोः, पूर्व: – पूर्वजः, सप्तमः पुरुषः, एकः - समानः, तौ अन्योऽन्यस्य, सपिण्डो-सपिण्डस्वेन व्यवहार्यो । सप्तम इति सपिण्डताया अवधिकथनम्, यदाह मनुः 'सपिण्डता तु पुरुषे सप्तमे 10 विनिवर्तते ।' इति, अयमाशयः स्वत आरभ्य पूर्वसप्तमपुरुषपर्यन्तं येन सह यस्य समानपुरुषत्वं भवति स तस्य सपिण्डः, ततोऽग्रे दशपुरुषपर्यन्तं समानोदकः, ततो यावत् जन्म-नामादि शायते-‘अयं मद्वंश्यस्यामुकस्य पुत्रादिः' इति तावत् सकुल्यत्वम्, ततोऽप्यग्रे सगोत्रत्वव्यवहार इति 15 धर्मशास्त्रव्यवस्था मनुस्मृत्यादौ विस्तरशः प्रतिपादिता ! समानः पिण्डो यस्य स सपिण्डः, पिण्डो हि पितृभ्यो देयो वर्तुलाकारोऽन्नमयः पदार्थः, प्रेतस्य नरस्य दशभिः पिण्डः [पिण्डान्तरं ] शरीरान्तरमुत्पादयति, तदेव च शरीरमाविश्य प्रेतो जीव एकदशाहादिश्राद्धं स्वीकरोति, ततो द्वादशेऽहनि पूर्वजेभ्य उद्दिश्य पिण्डा दीयन्ते तेषां च पिण्डानामेतत्प्रेतपिण्डेन सह मेलन भवतीत्यैषैव सपिण्डता स्मार्तानाम्, सा च सप्तमपुरुषपर्यन्तमेव भवतीति । । | | 30 वयसा स्थानेन चाधिकः-श्रेष्ठो वयः शब्दस्यानेकार्थत्वादिह ग्राह्यमर्थमाह-वयो यौवनादीति । स्थानपदार्थमपि विविच्य दर्शयति-स्थानं पिता पुत्र इत्यादीति यद्यपि स्थानशब्दोऽत्र शास्त्रे प्रसङ्गादिषु प्रयुक्तस्तथाप्यत्र सूत्रे स सम्बन्धवाची, अस्ति च संबन्धानुसारिण्यां स्थितौ स्थानशब्दो लोके प्रयुक्तः, यथा अयं मम पितृस्थानीयोऽयं मम पुत्रस्थानीय इत्यादि, केवलं वयसाऽधिकस्य ग्रहणे यः किल वयसाऽधिकः सम्बन्धेन न्यूनस्थानीयस्तस्मिन्नपि जीवति परमप्रकृतिप्रपौत्रादेर्युवसंज्ञा स्यादिति स्थानाधिकस्यापि ग्रहणमकारि, एवं स्थानाधिकग्रहणे च । एतच्च पदकृत्य प्रदर्शनसमये प्रन्थकारः 35 स्वयमेव स्पष्टयिष्यति । अत्र पूर्वसूत्रात् 'जीवति' 'प्रपो'आदि' 'अस्त्री' 'युवा' इति पदचतुष्टयमनुवर्तते, प्रपौत्रादि पदं चापत्यपमाक्षिपति तथा च परमप्रकृतेरित्यादिवृत्त्युक्तो sः सम्पन्नः । पूर्वसूत्रे वंश्य ज्यायोभ्रात्रोः सपिण्डयोर्जीवतोः परमप्रकृतिप्रपौत्रादेर्नित्यं संज्ञाविधानाद् इह युव-वृद्धं कुत्सा वा ॥६॥११५॥ त०प्र० युवा च वृद्धं चापत्यं यथासंख्यं 40 सामर्थ्यात् सपिण्डपदं तदितरसपिण्डपर मिति लभ्यते एवेति | कुत्सायामर्चायां च विषये युवसंज्ञ वा भवति । पा०] श्री सिद्ध हेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ॥ पित्रादावात्मनः कारणे ज्येष्ठे भ्रातरि च जीवति जीवतो | 'अन्यस्मिन् ग्रहणं न कृतम् । तथा च स्वपितृपितामहादौ, स्वसमानमातृके स्वसमान पितृके वा ज्येष्ट भ्रातरि जीवति चतुर्थादेर्नित्यं युवसंज्ञा, पितृव्ये पितामहस्य भ्रातरि तादृशस्थानीये वाऽन्यस्मिन् वयोऽधिके, सपिण्डे जीवति विकल्पेन युवसंज्ञेति विषयविभागः । नच 45 पितृव्य - पितामह - भ्रात्रादेर्वा वंश्यत्वेन ग्रहणस्यो चितत्या तद्विषये पूर्वेण निस्यैव संज्ञा कुतो नेति वाच्यम्, तत्र वंश्यपदेन पित्रादिरात्मनः कारणमेव गृह्यते इति व्याख्यातत्वात् । 25 उहाहरति- पितृव्ये पितामहस्य भ्रातरि या 50 चयोऽधिके जीवति जीवद्गार्ग्यस्यापत्यंगार्ग्यः, गार्ग्यायणो वेति तत्र सत्यां युत्रसंज्ञायां “वृद्धाद्द् यूनि” [६.१.३०.] इति नियमात् पूर्वं वृद्धार्थके “गर्गादेर्यञ” [६.१.४२.] इति यत्रि ततो यूनि "यञिञः " [६.१.५४.] इत्यायनणि- गार्ग्यायण इति, 55. पक्षे “पौत्रादि वृद्धम् " [६.१.५४.] इत्यायनणि गायण इति, पक्षे पौत्रादि वृद्धम् ” [६.१.२.] इति वृद्धसंख्य वृद्धार्थमात्रे प्रत्यये गायः इति । अतिदिशति एवं वात्स्य:, वात्स्यायनो वेति । 77 पदकृत्यं पृच्छति - सपिण्ड इति किमिति, 50 उत्तरयति - अन्यत्र गार्ग्यः इति सपिण्डादन्यत्र वयःस्थानाधिके मातुलादौ जीवति सत्यपि वृद्धसंज्ञेष भवति, न युवसंज्ञा, सपिण्डपदाभावे च विकरूपेन युवसंज्ञा स्यादिति भावः | 'वयः-स्थानाधिके' इति पदस्य प्रयोजनमाहब्राभ्यामन्यतरेण वा न्यूने - गार्ग्यः इति द्वायां 45 वयःस्थानाभ्यामन्यतरेण द्वयोरेकेन वयसा स्थानेन वा न्यूने वृद्धसंज्ञैव भवतीति तात्पर्यम् । जीवपदस्य फलमाह - मृते गार्ग्यः इति प्रपौत्रादितश्वत् स तादृशे सपिण्डे जीवत्यपि न युवा, किन्तु वृद्ध एव । जीवतीत्यनुवृत्तेर्व्यावृत्तिमाह-मृतो. गार्ग्य: इति तादृशे 70 सपिण्डे मृते सति : जीवन्नपि चतुर्थाद्रिगार्ग्य एव वृद्धप्रत्यायन्त एव, न युवप्रत्ययान्तस्यर्थः । व्यावृत्तिमाह-प्रपौत्रादीत्येव - पौत्रो गार्ग्य: - इति तादृशे सपिण्डे जीवति मृते वा जीवन मृतो वा पौत्रो गार्ग्य एव भवतीत्यर्थः । अस्बीत्येव स्त्री : गार्गोति- 75 प्राग्वद् भावना ||६|१|४|| "Aho Shrutgyanam" 3

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 296