Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० १. सू० ३. श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । गर्गस्य गोत्रप्रवर्तकत्वाद् बाह्वादिगणपठितत्वाच 'बाह्लादिभ्यो | गार्ग्यः । ज्यायोग्रहणं किम् ? कनीयसि गोत्रे' [६.१.३२.] इतीम् प्राप्तः, परत्वाद् विशेष- भ्रातरि गार्ग्यः । जीवतीति किम् ?. मृते विहितत्वाच 'गर्गादेर्य' [६.१.४२.] इति यजि आद्य- | गार्ग्यः । प्रपौत्रादीति किम् ? पौत्रो गार्यः । स्वरवृद्धौ ‘अवर्णवर्णस्य' [७.४.६८.] इत्यवर्णस्य लोपे | अस्त्रीति किम् ? स्त्री गार्गी । पचनभेदः पृथग 5 गार्यः, अत्र गर्गस्यापत्यं पौत्रादि विवक्षितमिति वृद्धसंज्ञायां | निमित्तत्वद्योतनार्थः ॥ ३ ॥ . . . 45.
तन्निबन्धन एव प्रत्ययो न्याय्यः, न तु लोकप्रसिद्धगोत्र- श०म० न्यासानुसन्धानम्-वश्य पूर्वसूत्रेण निबन्धनः। अतिदिशति एवं वात्स्य इति-वत्सस्यापत्यं । पौत्रादीनां सर्वेषां परमप्रकृतेरपत्यानां वृदसंज्ञा प्राप्ता, तस्या पौत्रादीति वाक्यं, शेषं प्राग्वत् ।
अपवादमाह-वश्येति । तत्र वंश्यशब्दस्यह योऽर्थः समुपपदकृत्यं पृच्छति-पौत्रादीति किमिति-अपत्य- | युक्तस्तमाह-वंशे भवो वंश्यः पित्रादिरात्मनः 10 मात्रस्य वृद्धसंज्ञा विधीयतामिति प्रष्टुराकूतम् । अनन्त- कारणमिति, अयमाशयः वंशप्रादुर्भूतत्वेन स्वपूर्वेषां 50
रापत्ये युवापत्ये गर्गशब्दाद वत्सशब्दाच्च 'अत इस्' स्वसमानकालिकानां स्वावरेषां च सर्वेषां ग्रहणप्रसक्ती [६.१.३१.] इसी प्राप्तः तस्य च 'ऋषि–वृष्ण्यन्धक- । अव्यावर्तकत्यापातात् ज्यायोभ्रातुः पृथग्रहणाच्च वंश्यपदेनेह कुरुभ्यः' इ.१.६१.1 इति बाधकम, तदपि स्वकारण परमप्रकृतेश्वरः पितृ-पितामहादिरेव गृह्यते। अति'बाहादिभ्यो गोत्रे' ६.१.३२.] इति विशेषविहितेनेत्रा | शयेन प्रशस्यो वृद्धो वेति वाक्ये ईयसुप्रत्यये 'वृद्धस्य च ज्यः' बाध्यते, ततश्च 'गार्गिः, यात्सिः' इति भवति, गर्गो [७.४.३५.] इति ज्यादेशे 'ज्यायान्' [७.४.३६.1 55 वत्सश्च गोत्रप्रवर्तकः, भवन्ति च तदपत्यानि सर्वाण्येव | इतीयसोरीत आकारे-'ज्यायान्' इति, तथा च 'ज्यायसू'तद्गोत्रव्यपदेशभाखि, अत्रापत्यसाधारण्येन वृद्धसंज्ञाविधाने- | शब्दस्य प्रशस्यतम-वृद्धतमाद्यर्थकत्वेन, भ्रातृशब्दस्यापि ऽनन्तरापत्यस्यापि वृद्धत्वेन तत्र गर्गादेर्य' [६.१.४२.] !
लेन तनदेय ...४२१ । सोदरासोदरादिभेदेनानेकार्थोऽभिमतस्तमाह - ज्यायान इति या स्यात्, तच्चानिष्टमिति पौत्रादिग्रहणमावश्यकमिति
| भ्राता वयोऽधिक एकपितृक पकमातृको वेति-- 20
प्रत्युदाहरति-अनन्तरापत्ये-गागिः, धात्सिरित्येव भ्रातेति च भ्राजते इत्यर्थे 'मानि-भ्राजोल च' [उणा. 60 भवतीति-मार्गस्य वत्सस्य चानन्तरापत्यमिति वाक्यम । ८५९.] इत्यौणादिके तृप्रत्यये जकारलकि च सिध्यति. पौत्रादिपदेन यथापत्याक्षेपस्तद् विशदयति-पौत्रस्या
रूढया च भ्रातृशब्दः सम्बन्धविशेषवाची, भवति हि पत्यत्वात् तदादि अपत्यमेव विज्ञायते इति-- भ्रातृणां परस्परालोकनेन दीप्तिबाहुल्यमिति प्रकृत्यर्थानुगएतच्च पूर्वमेव प्रकटीकृतम् । वृद्धसंज्ञायाः फलमाह- | मस्तत्र ज्यायःशब्दस्यार्थमाह--बयोऽधिक इति-वयसाऽधिक वृद्धप्रदेशाः-'वृद्धाद् यूनि' [६.१.३०] इत्यादय | इति तृतीयासमासः, अधिकं वयो यस्येति वाक्ये तु 65 इति-आदिपदेन 'वृद्धस्त्रियाः क्षेपे णश्च' [६.१.८७.] | 'आसन्नदूराधिक०' [३.१.२०.] इति समासेऽधिकवया 'वृद्धो यूना तन्मात्रभेदे' [३.१.१२४.] इत्यादयो वृद्धप्रदेशा | इत्यापत्तः । भ्रातृशब्दार्थमाह-पकपितृक इति-एकः
ग्राक्षाः, तथा चषु विवक्षितापत्यविशेषस्य निर्देशे गौरवं | समानः पिता यस्य स इत्यर्थः। . 30 स्यादिति संज्ञाकरणमावश्यकमिति भावः ।।६।१।२।।
'एकोऽन्याथे प्रधाने च प्रथमे केवले तथा । वश्यज्यायोभ्रात्रोर्जीवति प्रपौत्रायत्री।
साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥ 70
इति कोशादेकशब्दस्य समानार्थत्वावगतः, संख्यार्थत्वे युवा ॥६॥१३॥
| विहाव्यावर्तकस्वं स्यात्, सर्वस्याप्येफपितृत्वेन भातृत्वापत्तः । १०म०-वंशे भवो वश्यः पित्रादि- एवं च समानपितृकस्य विभिन्नमातृकस्य संग्रहेऽपि, . 35 रात्मनः कारणम् । ज्यायान् भ्राता वयोऽधिक विभिन्नपितृकस्य समानमातृफस्य संग्रहायाह-एकमातुको
एकपितृक एकमातृको या । प्रपौत्र: पौत्रापत्यम् वेति-एका समाना माता यस्य स इत्यर्थः, उभयर-75 परमप्रकृतेश्चतुर्थः । खीवजितं प्रपौत्राधपत्य | बहुव्रीहे कचू । एवं च समानपितृकत्वे सति समानजीपति वंश्ये ज्यायोभ्रातरि वा युवसंज्ञ | मातृको विभिन्नमातृको वा, एवं समान
भवति । गायिणः। वात्स्यायनः । वंश्य- समानपितृको विभिन्न पितृको वा ज्येष्ठो भ्राताऽत्र ग्राम: 40 ज्यायोनापोरिति किम् ? अन्यस्मिन् जीवति | इति फलितम् ।
द
"Aho Shrutgyanam"

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 296